SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे सटीके यथालन्दिका गाथा ॥५०४॥ ६२२ प्र. आ. चंदतमवंदंते लोगमि य होइ परिवाओ ॥६२०॥ . न 'तरेज्ज जई गंतुं आयरिओ 'ताहे एइ सो चेव। 'अंतरपल्लिं 'पडियसभ गामहि अण्णवसहिं वा ६२१॥...... तीए य अपरिभोगे ते वदंते न चंदई सो उ । तं घेत्तु 'अपरिषडा ताहि 'जहीच्छाइ विहरंति ॥६२२॥ - [पञ्चवस्तुकः १५४२.४६] 'लंद मित्यादिगाथाद्वादशकम् , लन्दं तु भवति कालः, समयपरिभाषया लन्दशब्देन कालो भण्यत इत्यर्थः । स पुनः कालस्त्रेधा-उत्कृष्टो मध्यमो जघन्यश्च । तत्र उदकाकरो यावताकालेन 'इह सामान्येन लोके शुष्यति तावान कालविशेषो भवति जघन्यः, अस्य चेह जघन्यत्वं प्रत्यारघ्यान नियमविशेषादिषु विशेषत उपयोगित्वात , अन्यथा अतिसूक्ष्मतरस्यापि समयादिलक्षणस्य सिद्धान्तोक्तस्य कालम्य सम्भवात् ॥६११॥ 'उक्कास' गाहा, उत्कृष्टः पूर्वकोटोप्रमाणः, 'अयमपि चारित्रकालमानमाश्रिन्य उत्कृष्टः उक्तः, अन्यथा पल्पोपमादिरूपस्यापि कालस्य सम्भवात , मध्ये पुनर्भवन्त्यनेकानि स्थानानि वादिभेदेन १ तरिज-ता. ॥ २ ताहि-ता.वि. ॥ ३ अंतरपल्ली-इति पञ्चव. पाठः । ४ पडिक्समा-वि. ॥ ५ मपहिबद्धाता.॥ ६ जहिछा-वि. ॥ ७ लन्दस्तु इति बृहत्कल्पटीकायाम् [पृ. ४२९] पाठः । तुरना-पञ्चवस्तुटोका पृ. २१९, बृहत्कल्पटीका पू. ४२६ तः जघन्य:- जे.नास्ति ।। ५०४ ACKMilaikanissindainhi n isoninnion
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy