SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ CAMESSISAR प्रवचनसारोद्धारे सटीके नाणतं पुण मुत्ते 'भिक्खायरि मासकप्पे य ॥१४॥ [पञ्चवस्तुकः १५३८-४१, वृ.क. भा १४३९] अहलंविआण गच्छे अप्पडियद्धाण जह जिणाणं तु । नवरं कालविसेसो उउवासे पणग चउमासो ॥१५॥ गच्छे पडिबडाणं अहलंदीणं तु अह पुण विसेसो । *उग्गहो जो तेसिं तु सो आयरियाण आभवह ॥६१६।। एगवसहीए पणगं छन्बीहीओ य गामि कुव्वंति । दिवसे दिवसे अन्नं अइंति चीहोसु नियमेण ॥१७॥ पडिबडा इयरेऽवि य एक्केक्का ते जिणा य थेरा य । अस्थस्स उ "देसम्मि य असमते तेसि पडिबंधो ॥६१८॥ 'लग्गाइसु तुरंते तो "पडिव जित्त वित्तवाहिठिया । गिण्हंति जं अगहियं तत्थ य गंतूण आयरिओ ॥६१९॥ तेसिं तयं पयच्छइ 'खित्तं इताण तेसिमे दोसा । १मिक्खायर० ता. मिक्खाचरि इति पश्चवस्तुके (गाथा १५४१) पाठः ॥ २ उम्गह-मु.॥३ सो-वि. नास्ति ।। ४ हु-ता॥ ५ देसम्मी असमते-इति पश्चवस्तुके (गाथा १५४२) बृहत्कल्पभाष्ये (गाथा १४४०) च पाठः ॥ ६ नम्गाइसुत्तरते-चिः । पञ्चवस्तुके (गाथा १५४३) 'लग्गादि-सुत्तरते' इति पाठः । पडिवज्जिा खित्ति-जे.॥ ८ पयं-जे. । पूर्य-वि ।। खेत्त-मु.॥ ७० द्वारे यथालन्दिकार गाथा ६११. ६२२ प्र. आ. १७२ ॥५०३॥ ॥५०३॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy