________________
सारोद्धारे सटीके
यथालन्दिका गाथा
॥५०२॥
* "तइयाइ पोरसीए भिक्खाकालोय विहारकाली। सेसासु व उत्सग्गो पायं अप्पा य नित्ति ॥१॥
जङ्घावलंमि खीणे अविहरमाणोऽवि न वर'मावज्जे । तत्थेव अहाकप्पं कुणइ उ जोग महाभागो ॥२॥ पश्चवस्तुकः १५२१-२२] १४, १५॥६१०॥६९ ॥ इदानीं 'अहालद' ति सप्ततितमं द्वारमाह--
"लंदं तु होह कालो सो पुण उक्कोस मझिम जहन्नो । उदउल्लकरो जाविह सुबह सो होइ उ जहनो ॥६११।। उक्कोस पुब्धकोडी मज्झे पुण होति गठाणाई । 'एस्थ पुण पंचरत्तं उकासं होई अहलंदं ।६१२॥ जम्हा उ पंचरत्तं चरंति तम्हा उ "हुतिहालंदी । पंचेव होइ "गच्छो तेसि उक्कोसपरिमारणं ॥१३॥ जा चेव य जिणकप्पे मेरा 'सा चेव लंबियाणंपि ।
६२२ प्र. आ. १७२
५०२।
६ तृतीयस्यां पौरुष्यां मिक्षाकालो विहारकालश्व शेषासु चोत्सर्गःप्रायोऽल्पा च निद्रेति ॥१॥
जजाबले क्षीणे भविदरनपि न परं (अपवाद) आपद्यते । तत्रैव यथाकल्पं करोति योगं तु महामागः ॥२॥
१८मावज्जो-पो.। णायज्जे-इति पनवस्तु के (गाथा १५२२) पाठः ॥२ लंदो उ-इति बृहत्कल्पमध्ये (गाथा १४३८) पाठः ।।३ इत्थ-ता. ॥ ४ हुतऽहालंदि-ता.। पञ्चवस्तुकेऽपि हुतऽहालंदि इति पाठः ॥ ५ गच्छे-ता.॥ ६ सच्चेव-इति पञ्च व० पाठः ।।