________________
mommimaNPARIMARRIAnswathmapurnwwwWAIIAOMIRAAKHANIPRINMENTandomtoosreatest
प्रवचनसारोदारे सटीके
६९द्वारे परिहारविशुद्धिः गाथा
॥५०॥
प्रव्रज्याद्वारे नासावन्यं प्रवाज यति कल्पस्थितिरियमितिकन्या । आह चके पवावेइ न एसो अन्नं कप्पट्टिइत्ति काऊगं ।" इति उपदेशं पुनर्यथाशक्ति प्रयच्छति १२।
निष्प्रतिकर्मताद्वारे एप महात्मा निष्प्रतिकर्मशरीरोऽशिमलादिकमपि न कदाचिदपनयति, न च प्राणान्तिकेऽपि समापतिते व्यसने अपवादपदमासेवते । उक्तं च.“निप्पडिकम्मसरीरो अच्छिमलाई वि नावणइ सया । 'पाणंतिएवि य तहा वसणंमि न बट्टए बीए ॥१॥ अप्पबहुत्तालोयणविसयाईओ उ होइ एसत्ति । अहवा सुहभावाओ बहूगंऽपेयं चिय इमस्म ॥२॥"
पश्चव० १५१९-२०] १३ । भिक्षाद्वारे पथद्वारे च मिझा विहारक्रमश्चास्य तृतीयस्यां पौरुष्या भवति । शेषासु च पौरुषीषु कायोत्सर्गः, निद्राऽपि चास्य स्वल्पा द्रव्या । यदि पुनः कथमपि जङ्घावलमस्य परिक्षीणं भवति तथाप्येषोऽविहरनपि महाभागो नापवादपदमासेवते । किन्तु तत्रैव यथाकल्पमात्मीयं योगं विदधाति । उक्तं च
६०२
प्र.आ...
प्रत्राजयति नैनोऽन्यं कल्प स्थितिरितिकृत्वा । निष्प्रतिकर्मशरीरोऽक्षिमलाद्यपि नापयति सका। प्राणान्ति केऽपि च तथा व्यसने न वर्त्तते द्वितीये (अपवादे) ॥१॥ अल्पबहुत्वालोचनविषयातीतस्तु भवत्येव इति । अथवा शुममावान् बहुकमप्येतदेवास्य ॥२॥
१पाणंतियत्र तहा- जे. पाणंतिएवि य महा- पो. वि. सं. । कर्मग्रन्थ (दे.) टीकायामपि (पृ. १३६) पाणतिए वि य महा० इति पाठ ॥२ पथिद्वारे-मु.॥ ३ तथाध्येको इति धर्मग्रन्थ (दे.) टीकायाम् (पृ. १३६) पाठः॥
40