SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके ॥५० ॥ • सत्तावीस जहन्ना सहस्समुक्कोसओ य पडिवत्ती । सयसो सहस्ससो वा पडिवन जहन्न 'उकोसा ।।२॥". [पञ्चवस्तुकः १५३४-३५] अन्यच्च यदा पूर्वप्रतिपअकल्पमध्यादेको निर्गच्छति अन्यः प्रविशति तदा न्यूनप्रक्षेपं प्रतिपत्तौ कदा | परिहार चिदेकोऽपि भवति पृथक्त्वं वा । पूर्वप्रतिपन्नोऽप्येवं भजनया कदाचिदेकः प्राप्यते पृथक्त्वं वा' । उक्तं चम् | विशुद्धिः "पडिवज्जमाण भयणार होकरकोप ऊपाखेको । पुब्बपडियन्नयावि य मइया एक्को पुहुत्तं वा ॥१॥ गाथा [पञ्चवस्तुकः १५३६] १.! ____ अभिग्रहद्वारे अभिग्रहाश्चतुर्विधाः- द्रव्याभिग्रहाः क्षेत्राभिग्रहाः कालाभिग्रहा भावाभिग्रहाच, तत्र परिहारविशुद्धिकस्य तेऽभिग्रहा न भवन्ति, यम्मादेतस्य कल्प एव यथोक्तस्वरूपोऽभिग्रहो वर्तते । उक्तं च प्र. आ. 5"दबाईय अभिग्गह विचित्तस्वा न हंति “पुण केई । एयस्स "जावकप्पो कप्पोच्चियऽभिग्गहो जेणं ॥१॥ एयम्मि गोयराई 'नियमा नियमेण निरववादा य । तप्पालणं चिय परं एयरस विसुद्धिठाणं तु ॥२॥" [तुलना पश्चवस्तुकः १५०६-१०] ११ । • सप्तविंशतिर्जधन्यं महसमुत्कृष्टतश्च प्रतिपत्तिः । शतशः सहस्रशो वा प्रतिपन्ना जघन्या उत्कृष्टा । १ उक्कोसो-मु.॥२ च-सं.॥३च-सं. 1 प्रतिरामाना भजनया भवेत् एकोऽपि ऊनप्रक्षेपे पूर्वप्रतिपन्ना अपि च भक्ताः एक पृथक्त्वं वा ॥१॥ द्रव्यादिका अभिग्रहा विचित्ररूपा न भवन्ति न पुनः केचित् । एतस्य यावत् कल्पः कल्प पत्र येनाभिग्रहः ।।१।। एतस्मिन् गोचरादिनियमा नियमेन निरपवादाश्च तत्पालनमेव परमेतम्य विशुद्धिस्थानमा ४ इत्तरिया-इति पञ्चबस्तु के (गाथा १५२१)पाठः॥ ५आपकहिया इति पयवस्तुके [गाथा [१५००॥ १५०६पाठः ।।६ णिया-इति पञ्चवस्तु के [गाथा १५१०]पाठः ।। Anmolana
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy