________________
प्रवचन
सारोद्वारे
सटीके
॥४९९ ॥
Wimber
कल्पद्वारे स्थितकल्प एवायम्, नास्थित कन्पे, 'ठियकप्पंमि य नियमा' [पश्चवस्तुकः १४३३] इति
वचनात् ।
।
तत्र आचेलक्यादिषु दशस्वपि स्थानेषु ये स्थिताः साधवस्तत्कल्पः स्थितकल्प उच्यते । ये पुनश्चतुषु शय्यातरपिण्डादिष्ववस्थितेषु कल्पेषु स्थिताः शेषेषु चाचेलक्यादिषु षट्सु अस्थितास्तत्कल्पोऽस्थितकन्पः ७ । द्विविधेऽपि लिगे 'भवति । तद्यथा - द्रव्यलिङ्गे भावलिड्गे च, एकेनापि विना विवक्षित कल्पोचितसामाचार्य योगात् ८ ।
याद्वारे धर्मध्यानेन प्रवर्धमानेन परिहारविशुद्धिकं कल्पं प्रतिपद्यते । पूर्वप्रतिपन्नः पुनरार्त्त - रौद्रयोरपि भवति, केवलं प्रायेण निरनुबन्धः ९ ।
गणनाद्वारे जघन्यतस्त्रयो गणाः प्रतिपद्यन्ते उत्कर्षतः शतसङ्ख्याः । पूर्वप्रतिपन्ना जघन्यत उत्कर्षतो वा शतशः । पुरुषगणनया जघन्यत प्रतिपद्यमानाः सप्तविंशतिः, उत्कर्षतः सहस्रम् । पूर्वप्रतिपन्नाः पुनर्जघन्यतः शतशः उत्कर्षतः सहस्रशः । आह च
*'गणओ तिन्नेव गणा जहन्न पडिवत्ति सयस उक्कोसो । उक्कोस जहन्नेण य सयसोचिय पुव्व पडिवना ॥१॥"
१ मवन्ति-मु. ॥ २ तुलना-ज्ञाणंभि वि धम्मेणं परिवज्ज सो पवडूमारोणं । इभरे सुविझाणे पुपवण्णो पण पडिसिद्धो ॥” इति पचवस्तुकः १५०५ ।। ३ प्रवर्तमानेन इति कर्मग्रन्थ (दे०) टीकायाम् [१.१३५] पाठः ॥ * गणतस्त्रय एष गणा जघन्या प्रतिपत्तिः शतश उत्कृष्टा । उत्कृष्टजघन्याभ्यां शतशः एव पूर्वप्रतिपन्नाः ॥१॥
६७ द्वारे परिहार
विशुद्धिः
गाथा
६०२
६१०
प्र. आ.
१७१
॥४९९॥