________________
प्रवचनसारोद्धारे सटीके
||४९८
'इत्युक्तं तदसङ्गतमिव लक्ष्यते । कल्पादिभिर्व्यभिचारात् , यदुक्तं कल्पभाष्ये“गिहिपरियाए जहन्नओ 'गुणतीसा । जइपरियाए वीसा दोसु उक्कोसदेसूणा ।।१।।" [व.क.भा. १४१९]४॥
६९ द्वारे
। परिहारआगमद्वारे अपूर्वमागर्म स नाधीते, यस्मात्तं कल्पमधिकृत्य प्रगृहीतोचितयोगाराधनत एव स कृतशूटरपसाई भजते, पूर्वाधीत "तु विभोराणिशाशयनिमित्तं नित्यमेवैकाग्रमनाः सम्यक्प्रायोऽनुस्मरति, आह च
विशुद्धिः * “अप्पुव्वं नाहिज्जइ आगममेसो पडुच्च तं कप्पं । जमुचिय पगहियजोगाराहणओ एस कयकिच्चो ॥१॥"
गाथापुबाहीयं तु तयं पायं अणुसरह निच्चमेवेसो । एगग्गमणो सम्म विस्सोयसियाए खयहेऊ ॥२॥" [पञ्चवस्तुकः १४९५-९६] ५।
प्र.आ. वेदद्वारे प्रवृत्तिकाले वेदः पुरुषवेदो वा भवेन्नपुसकवेदो वा, न स्त्रीवेदः, स्त्रियाः परिहारविशुद्धि
१७१ कल्पप्रतिपच्यसम्भवात् । अतीतनयमधिकृत्य पुनः पूर्वप्रतिपन्नचिन्त्यमानः सवेदो वा भवेदवेदो बा, तत्र सवेदः श्रेणिप्रतिपत्यभावे उपशमश्रेणिप्रतिपत्तौ क्षपकश्रेणिप्रतिपत्तौ वा त्ववेदः, उक्तं च* "वेदो पवित्तिकाले इत्थी 'वज्जो उ होइ एगयरो । पुव्वपडिवनगो पुण होइ सवेदो अवेदोवा ।।१॥" ६ । १ इत्युक्तं-जे.नास्ति ॥ गृहिपर्याये जघन्यत एकोनत्रिंशत् । यतिपर्याये विंशतिः द्वयोगकर्षतो देशोना ॥१॥ २ गुत्तीसा-वि. ॥ ३ गृहीतो मुः। कर्मप्रन्थ (दे०) टीकायामपि (पृ.१३३)प्रगृहीतो० इति पाठः ।। ४ तु-मु. नास्ति ।। के अपूर्व नाधीते आगममेष प्रतीत्य तं कल्पं । यदुचितप्रगृहीतयोगाराधनात एष कृतकृत्यः ॥११॥ पूर्वाधीत तु तत् प्रायोऽनुस्मरति नित्यमेवैषः । एकाममनाः सम्यक विस्रोतसिकायाः झयहेतुम् ।। ५०पगट्रिजोगा० इति पलवस्तुके (१४९५) पाठः ॥
॥४१८॥ *वेदः प्रवृत्तिकाले स्त्रीवस्तु भवत्येकत्ता पूर्वप्रतिपत्रिका पुनर्भवे सवेदोऽवेदोवा ॥१।। ६ उझो-सं.॥