________________
प्रवचन-- सारोद्वारे
४ प्रत्याख्यानद्वारे विकृतिगतानि
॥१४॥
द्विभेदः-द्रयगुडपिण्ड गुडभेदेन, मधु विभेदं-मक्षिकाकुत्तिकाभ्रमरीजनितत्वेन, मांसं त्रिभेदं-जलचरस्थलचाखचर जीवसम्बन्धित्वन मंत्रमाशोणित मेदेन वेति, मद्यं द्विभेद-काष्ठपिष्ट निष्पन्नत्वेन, पक्कमेकभेद-घृतेन तैलेन वा भृतायां तापिकायां चल चलेसिशब्देन पच्यमानस्य कणिक्कादेरेकत्वादिति ॥२२५|| विकनिगतानि साम्प्रतमाह
दन्बया विगहगयं विगई पुण तेण हयं दध्वं । उन्हरिए तत्तंमि य उकिदवं इमं अन्ने ॥२२॥ अह पेया दुहट्टी दुखलेही य दुद्धसाडो य । पंच य विगहगयाइ दुईमि य खोरिसहियाई ॥२२७॥ अंबिलजुयंमि दुद्धे दुट्टी दक्खमीसरडंमि । पयसाडी तह तंडुलषुण्णयसिद्धमि अवलेहो ॥२२८॥ दहिए विगहगयाइ घोलवडा घोल सिहरिणि करंयो। लवर्णकणदहियमहियं संगरिगाइमि अप्पडिए. ॥२२९॥ पक्कयं घयकिटी पक्कोसहि स्वरि तरिय सप्पिच । .... निम्मंजणवीसंदणगाई घयविगइविगइगया ॥२०॥