SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे ॥१४२॥ ४ प्रत्याख्यानद्वारे प्रत्याख्यान विषयाणि विशेष वस्तनि... शत् द्वाविंशतिरितिसङ्खथानि, कोऽर्थः ? विकृतिर्दशभेदा, विकृतिगतानि त्रिंशत्सङ्ख्यानि, अनन्तकायानि द्वात्रिंशन् , वय॑वस्तूनि द्वाविंशतिं वर्णयामीति । ____ अब च शृणुतेति यदुक्तं तत्रायमभिप्रायः शृण्वनामुपस्थितानामेव भव्याना मुरिभिर्धर्मः कथनीया, नानुपस्थितानाम् , यदवाचि___"अणुट्टियस्स धम्म मा हु कहिज्जाहि सुझुवि पियस्स । विच्छार्य होइ मुह विज्झायग्गिं धम्मतस्स" ॥१॥ इति [अनुपस्थिताय धर्म मा चीकथः सुष्वपि प्रियाय । विच्छायं भवति मुखं विध्यातमम्नि धमतः ॥१॥] वणयामीत्यस्यायमभिप्राय:-परोपकारनिरतैः सूरिभिः कथ्यमान एव जीवादितत्त्वे भव्यानो विवेका समुल्लमनि, यदाहः-'मुच्चा जाणइ कल्लाणं सुच्चा जाणइ पावगं । उभयपि जाणइ सुच्चा, जं छेयं तं समायरे ॥१॥" इति [दशवकालिक ४११] । _ [श्रुत्वा जानाति विरतिं श्रुत्वा जानाति पापं । विरत्यविरती अपि जानाति श्रुत्वा य श्रेयः तत्समाचर ॥१॥ ॥२२४॥ तत्र विकृतीस्तावदाह-'दुहे त्यादि, दुग्धदधितैलनवनीतधृतगुडमधुमासमद्यपक्वं च, तत्र दुग्धं पश्रभेद-गोमहिपीकर भीछगलिकागडरिकासम्बन्धित्वेन, दथि चतुर्भेद-गोमहिषीछगलिकागडरिकासम्बन्धिस्वेन, उष्ट्रीदुग्धेन दधि न भवतीति, तैलमपि चतुर्भेद-तिलअतसीकुसुम्भसर्पपसम्बन्धित्वेन, नवनीतमपि चतुर्भद-गोमहिपीछगलिकागडरिकादधिसम्भवित्वेन, घृतमपि चतुर्भेदं गवादिसम्बन्धित्वेन, एवं गुडो ॥१४॥ ॥१४
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy