SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे ॥१४॥ न कम्पने निवि कृतिकानामिन्यथः, एवं दध्नो विकटस्य च वक्तव्यम् , तथा फाणितेन-द्रवगुडेन मिश्रिते कूरठोठिकादौ यकमालमुपरि चाटतं भवति तदा न विकृतिः, एवं तेलघृतयोरपि वक्तव्यम् ॥२२२॥ 1४ प्रत्या 'महपुरंगले न्यादि. मनि च पुद्गलानि-मांसानि च तेषां रसैः संसृष्टम्-अमुलस्या संसप्टं ख्यानद्वारे भवति, अगुलार्धापरतो विकृतिरवेनि, गुलपुद्गलनवनीते-एतद्विषये एनः संमृष्टमितियावन् आर्द्रा-विशेषमलकं तु. तुशब्दम्यावधारणार्थन्वादामलकमेव न विकृतिर्भवति, आमिलकं तु शणवृशसम्बन्धी मुकुरः, प्रत्याअयमचः-गुडमॉमनवनीतखण्डगामलकप्रमाणवहुभिरपि संसृष्टमोदनादिकं न विकृतिर्भवति, एतदीयेनै- ख्यानकेनापि स्थूलखण्डेन मंगष्टं विकृतिरेचेति ॥२२३॥ विषयाणि इदानी प्रत्यारूपानविषयाण्येव विशेषवस्तूनि कथयन्नाह विशेष वस्तूनि विगई विगइगयाणि य अणंतकायाणि वनवत्यूणि। दस तोस बत्तीसं बाषीसं सुणह वन्नेमि ॥२४॥ दुख दहि तिल नवणीय घय गुरु महु मंस मत पक्कं च । पण चउ चउ चउ चउ गतिग तिग दंग एगपडिभिन्न ॥२२॥ 'विगई'त्यादि, विकृतीविकृतिगतानि चानन्तकायानि वर्जनीयवस्तूनि हे भव्यजनाः । शृणुत वर्णयाम्यहं भवतामिति, तानि च कियझेदानि भवन्तीति यथासक्य नाह-दश त्रिंशत् दात्रि- १२॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy