________________
प्रवचनसारोद्धारे
प्रत्याख्यानद्वारे विकृति स्वरूप
१४॥
काष्ठे:-इक्षुतालादिभिनिष्पन्नम् , अपर पिष्टः-पष्टिकाकोद्रवादितण्डुलैनिष्पन्नम् , तौ द्वावपि विकृती, तथा मधु त्रिभेदं-मक्षिकाकृतं कुनिकाकृतं भ्रमर कृतं चेति त्रिधा-त्रिप्रकाम्मपि विकृतिर्भवति ॥२२॥
'जल'त्यादि, ममि त्रिमदम् , जलचराणां-मत्स्यादीनां सम्बन्धि, स्थलनराणां-अजमहिषशूकरशशकहरिणादीनां सम्बन्धि, खचगण-लाक्कटिकादीनां सम्बन्धि, अथवा अन्यथा मांसत्रैविध्यं-चर्म वमा शोणितं चेति, एतम त्रिविधमपि विकृनिर्भवनि, अवगाहिमकं पुन तेन वा तैलेन वा भृतायां तापिकायां चलचलेतिशब्दं कुर्वाणं सुकुमारिकादि यदा पच्यते तदेको घाणः, पुनस्तेनैव घृततलेन द्वितीयः, पुनस्तेनैव तृतीयो विकृनिर्भवति, यदि पुनस्तेने व घृतेन तेलेन वा चतुर्थी घाणः पच्यते तदाऽमो विकृतिर्न भवति, 'अयोगवाहिना निर्विकृतिकप्रत्याख्यानेऽपि कल्पते, अथ तापिका एकेनैव पूपकेन खज्जकेन वा सकला. ऽपि भृता तदा तत्रैव द्वितीयः पूपकादिः क्षिप्तो न विकृतिर्भवति, निविकृतिकानामपि कल्पत एव सः, परं यदि सम्यग् ज्ञायतेऽयं चतुर्थोऽयं द्वितीयो घाण: प्रथमक्षिप्तधृतादिना पक्व इति, यदा पुनर्द्वितीयादिधाणेषु तापिकायामपरं घृतादि प्रक्षिप्तं चतुर्थादिर्वा अयं घाण इति सम्यग् न जातं तदा न कल्पत एवेति ॥२२१।।
गृहस्थसंसृष्टस्याकारस्य विशेषतः स्वरूपमभिधीयते-गृहस्थैरोदनादिर्दध्यादिना स्वप्रयोजनाय संसृष्टः संश्लेपित इति गृहस्थसंमृष्टः, तत्राऽऽह-खीरबहो'त्यादि, क्षीरदधिविकटानां चत्वार्यगुलानि संसृषं न विकृतिर्भवति, अयमभिप्राय:-कूरः क्षीरमिश्रितः कृतः, तत्र कूरस्योपरि यदि चत्वार्यगुलानि क्षीरं चटितं भवति तदा न विकृतिर्भवति, निर्विकृतिकानां कल्पते, यदा तु पश्चमाङ्गुलारम्भी भवति तदा विकृतिरेव,
१ योगवा० इति मु. पाठः स तु अशुद्धः माति, पञ्चवस्तु-धमेसाहादिषु योगशास्त्रदीका-प्रवचनसारोद्धार टीकापन्थयोःप्राचीनहस्तप्रतिषु अयोगः इति पाठ: L .
॥१४
॥
w