SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे ४प्रत्या ख्यानद्वारे दशविकृतिस्वरुप ॥१३९॥ महपुग्गलरसयाणं अहङ्गुलयं तु होइ संसह । गुलपुग्गलनवणीए अहामलयं तु संसट्ट' ॥२२॥ 'दुद्ध'मित्यादि, दुग्धं दधि नवनीतं घृतं तथा तैलमेव गुडश्च मद्यं चेति गुडमद्यं मधु मांस चैव तथाऽवगाहिमकं च-अवगाहेन कृतं-घृततेलबोलेन निवृत्तमवगाहिमं तदेव अबगाहिमकं च, एता दश विकृतयो, मनसो विकृतिहेतुत्वादिति ।।२१७|| इदानीमेतासां यथास्वं भेदानाह-'गामहिसु'इत्यादि, गवा महिपीणामुष्ट्रीणां पशूना-छागसिकान रिकगामित्यर्थः लम्बधीनि झोराणि पश्च विकृतयः, न शेषाणि मानुषीक्षीरादीनि, एलक इत्यत्र पष्ठीबहुवचनं लुप्तं द्रष्टव्यं, तथा चत्वारि-प्रत्येकं चतुर्भेदानि दध्यादीनि-दध्याधिनवनीतघृतानि, आह-कथं चत्वार्येव भवन्ति ? पश्च कथं क्षीरचम भवन्ति ?, तबाह-यस्मादुष्ट्रीणां दुग्धे तानि न भवन्ति, 'भरटस्यैव भावादिति ॥२१८॥ 'चत्तारी'त्यादि, उत्तरत्र स्थितस्य चस्यात्र सम्बन्धातैलानि च चत्वारि भवन्ति विकृतय इति सण्टङ्कः, केषा सम्बन्धीनि ?, तबाह-तिल-अतसी-कुसुम्भ-सर्पपाणां, शेषाणां डोलादीनां मधुकफलादीनां आदिशब्दानालिकेरएरण्डशिंशपादीनां सम्बन्धीनि तैलानि न विकतयः, अत्र च तेल्ला इति प्राकृतत्वात्पुसा निर्देशः ॥२१९॥ 'दवे'त्यादि, गुडे द्वौ भेदौ-द्रवगुडः पिण्डगुडश्च, तो द्वावपि विकृती, तथा मधे द्वौ भेदी एक ६'सरटस्यैव' इति मु॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy