________________
प्रवचन
मारीद्वारे
| १४४||
॥२३१॥
मी कुट्ट द ल aisinatri | caresses स्लं लमि अडकडिङ्गक्स्खुरसो गुलपाणीयं च करावंडे । researई विगड़गया च पंचेव ॥२३२॥ एवं एगस्सुवरिं निनोवरि श्रीगं च जं पक्क तुपेण ते चि तय गुलहाणियाभि
॥२३३॥
जलेसिया उपसिया पंच तु पूयलिया । steferentfsure परिपक्कं तीस मीलिएस ॥२३४॥ आवस्यचुणीए परिभणियं एत्थ वष्णियं कहियं । कहियवं कुसलाणं परंजियव्वं तु कारणिए ॥ २३५॥
'दवहयेत्यादि. कलमशालितन्दुलादिभिः हता - भिन्ना निर्वीर्थीकृता सती विकृतिः पुनः क्षीराfear frienतमित्युच्यते तेन कारणेन तन्दुलादिहतं क्षीरादिकं द्रव्यमेव भवति न तु विकृतिः, अत एव निर्वितिकन्याख्यानवतामपि केषाञ्चित् त्यक्तमपि किमपि तत् कल्पत एव तथा पाकभाजनात् सुकुमारिकादी उद्धृते सति पचात् उद्धरित यत् घृतादि तम्मिन चुलीमस्तकस्येऽग्निसंयोगाचप्ते प्रक्षिप्त यत्कणिकादि द्रव्यं तदिदमुत्कृष्टद्रव्यमेव, कोऽर्थः १ विकृतिगतमेव भवति न तु विकृतिरित्यन्ये वदन्ति,
+
४ प्रत्या
स्थानद्वारे
विकृति
गतानि