SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ प्रवचन मारीद्वारे | १४४|| ॥२३१॥ मी कुट्ट द ल aisinatri | caresses स्लं लमि अडकडिङ्गक्स्खुरसो गुलपाणीयं च करावंडे । researई विगड़गया च पंचेव ॥२३२॥ एवं एगस्सुवरिं निनोवरि श्रीगं च जं पक्क तुपेण ते चि तय गुलहाणियाभि ॥२३३॥ जलेसिया उपसिया पंच तु पूयलिया । steferentfsure परिपक्कं तीस मीलिएस ॥२३४॥ आवस्यचुणीए परिभणियं एत्थ वष्णियं कहियं । कहियवं कुसलाणं परंजियव्वं तु कारणिए ॥ २३५॥ 'दवहयेत्यादि. कलमशालितन्दुलादिभिः हता - भिन्ना निर्वीर्थीकृता सती विकृतिः पुनः क्षीराfear frienतमित्युच्यते तेन कारणेन तन्दुलादिहतं क्षीरादिकं द्रव्यमेव भवति न तु विकृतिः, अत एव निर्वितिकन्याख्यानवतामपि केषाञ्चित् त्यक्तमपि किमपि तत् कल्पत एव तथा पाकभाजनात् सुकुमारिकादी उद्धृते सति पचात् उद्धरित यत् घृतादि तम्मिन चुलीमस्तकस्येऽग्निसंयोगाचप्ते प्रक्षिप्त यत्कणिकादि द्रव्यं तदिदमुत्कृष्टद्रव्यमेव, कोऽर्थः १ विकृतिगतमेव भवति न तु विकृतिरित्यन्ये वदन्ति, + ४ प्रत्या स्थानद्वारे विकृति गतानि
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy