________________
HिESAMEERS
taneKheRWARDHAalalliaNADHERANGILAIKSAMAKALIKARAN
sirdasti
PAHALWARAN
Here
NSTITTERESSSSSRHITTERRIRAMPREPAREERagas
u
प्रवचनसारोद्धारे।
| २ वन्दन कद्वारे
३२ दोषा
विदधत आशातना
अथ चिट्ठति' तबाह-'गुरुसेजसंथारंगचिट्ठण निसीयण तुयट्टणेऽहऽवग' इति गुरूणां शय्यायां संम्तारके चाऽवस्थाने निषदने त्वरवर्तने वा क्रियमाणेऽथाऽपरा शिष्यस्याऽऽशातना ३१, 'उच्चसमासणे यावि' ति तत्राह---'गुरुउच्चसमासणचिटणाइकरणेण दो चरिमा' इति, तत्र गुरोः पुरत उच्चे आसने उपवेशनादि कुर्वत आशातना ३२, एवं गुरोः पुरतः समे आसने उपवेशनादि विदधत आशातना ३३, अनेन गाथोत्तरार्धेन चरमाऽऽशातनाद्वयं गृहीतमिति त्रयस्त्रिंशदाशातनाः ||१४९॥ साम्प्रतं 'दोसा बत्तीस' ति द्वारं तत्राह
अणाढियं च थहं च, पविद्धं परिपिडियं । टोलगइ अंकुसं चेव, तहा कच्छवरिंगियं ॥१०॥ मच्छुब्वत्तं मणसा पउहुँ तह य वेइयाबई । भयसा चेव भयंत मित्तो गारव कारणा ॥१५॥ तेणियं पक्षिणीयं च, रुई तज्जियमेव य । सड च हिलियं चेव, तहा विपलिउँचियं ॥१५॥ दिएमदिडं च तहा, सिंगं च कर मोयणं । आलिङमणालिडं, 'अणं उत्तरचूलियं ॥१५३॥