________________
प्रवचनमारोद्धारे
मूयं च ढडुरं चेव, चुडुलीयं च अपच्छिमं ।
२वन्दः बत्तीसदोसपरिसुई, किइकम्म पञ्जए ॥१५॥ 'अनाहियं चेत्यादि गाथापञ्चकव्याख्या-अनादृतं स्तब्धं प्रविद्धं परिपिण्डितं टोलगत्ति अंकुशं चैव |३२६ तथा कच्छपरिङ्गितमिति प्रथमगाथायां सप्त दोषाः ७॥१५०।।
मत्स्योद्वृत्तं मनसा प्रदुष्टं तथा च वेदिकाबद्धं 'भयसा चेव'त्ति भयेनैव 'भयंत ति भजमानो वन्दनकमपि भजन मैत्री गौरवं कारणं चाश्रित्य वन्दनकमिति द्वितीयगाथायामष्टौ दोषाः १५॥१५१||
स्तन्येन-चौर्येण कृतं वन्दनमपि स्तन्यं प्रत्यनीकबन्दनं रुष्टं वन्दनं तर्जयन् वन्दत इति तजितव न्दनं शठबन्दनं चशब्दः समुच्चये हीलितवन्दनं तथा चिपरिकुश्चितमिति तृतीयगाथायां सप्त दोषाः २२॥१५२|| ___ तथा दृष्टादृष्टं तथा शृङ्ग चः समुच्चये कर(रो)मोचनं आश्लिष्टाऽनाश्लिष्टं न्यून उत्तरचूलिकमिति चतुर्थगाथायां सप्त दोषाः २९ ॥१५३॥
मूकं चः समुच्चये ढङ्करं चैव तथैव चूडलिकं च पूर्ववत् अपच्छिम' ति अभद्रमुखो भद्रमुख इतिवदपश्चिमं पश्चिमं पर्यन्तवति इति पञ्चमगाथार्धे त्रयो दोषाः ३२ ॥१५॥
एवं द्वात्रिंशद्दोपपरिशुद्धं कृतिकर्म प्रयुञ्जीत साधुरिति दोषनामोत्कीर्तनगाथापचकार्थः ॥ ... इदानी तानेव यथाक्रमं व्याचष्टे--
..
लालसा