________________
प्रवचनसारोद्धारे
नोपहयतीत्यर्थः २५ ॥१४॥
एवं नो सरसि तुम सो अस्थो में हाई एवं ति एवं-अनेनैव प्रकारेणान्याऽऽशातना भवति गुरोः कां कथयतो न भवन्तः स्मरन्ति एषोऽर्थ एवं न भवतीति यदा शिष्यो मापते २६, इदानीं 'कह छित्तति तत्राह-एवं कहमच्छिदिय सयमेव कहेउमारमई' इति गुरौ धर्मकथा कथयति अहं भवतां का कथयिध्यामीति गुरुकथाछेदेन शिष्यस्याऽऽशासना २७ ॥१४६।।
परिसं भित्त' त्ति इदानीं, तत्राह-'तह परिसं चिय भिदइ तह किंचि भणइ जह न सा मिला' इति, गुगै कथा कथयति शृणवत्या च प्रमुदितायां पर्पदि शिष्यो वदति-इयं भिक्षावेला भोजनवेला मूत्रपौरुषीवेला वेत्यादि, एवं पर्षद्भेदेन आशातना तस्य २८, 'इदानी अणुट्टियाए कहे'त्ति तत्राऽऽह-'ताए अणुट्टियाए गुरुमणियं सवित्थर भणई' इति मुरुभिर्धर्मकथायां कृतायामनुत्थितायामेव तस्यां पर्षदि स्वम्य पाटवादिज्ञापनाय गुरुमणितमेवार्थ चर्वयित्वा पुनः पुनः सविस्तरं कथयतः शिष्यस्याऽऽशानना २९ ॥१४७॥
संथारपायघडणे' त्ति इदानीं तबाऽऽह-'सेज्जं संथारं वेति गुरोः शय्या संस्तारादिकं वा पादैर्घट्टयित्वाऽननुज्ञाप्य करैर्वा स्पृष्ट्वा न यः क्षमयति तस्याऽऽशातना, तथा चागमः-"संघट्टयित्ता पाएणं, तहा उवहिणामवि । खमेह अवराह मे, वइज्ज न पुणत्तिय ॥१॥" इति [पादाभ्यां संपट्टयोपधिमपि क्षमय, ममापराधं तथा वदेत् न पुनरिति ॥१॥] तत्र शय्या-सर्वाङ्गीणा संस्तारकस्तु सार्घहस्तद्वयप्रमाण इति ३० ॥१४॥
FAE31
ENDRA
S
E
CORAVADKETROMISESAMAYANTRANSWARARI
HAMARIES
PAHARIHARICHAR
RSONSTARISHORTHEASTIANE
HERI