SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके ॥३२०॥ तृतीयेन भागेन हीना सिद्धानामवगाहना, अवगाहन्ते अस्यामित्यवगाहना - स्वावस्थैव भणिता तीर्थकर tureरैरिति, भगवतसंस्थानप्रमाणापेक्षया विभागहीनं तत्र संस्थानानमिति भावः ॥ ४८२ ।। एतदेव स्पष्टतरमुपदर्शयति- 'यत्संस्थानम्' यावत्प्रमाणं संस्थानम् 'इह' मनुष्यभवे आसीत् तदेव 'भवं भवन्ति प्राणिनः कर्मवशवर्तिनोऽस्मिन्निति भवं शरीरं संसारं वा त्यजतः काययोगं परिजिहानस्येति भावः, चरमसमये सूक्ष्मक्रियाऽप्रतिपातिध्यानबलेन वदनोदशदिग्न्त्रपूग्णात् त्रिभागहीनं प्रदेश नम् आसीत् तदेव प्रदेशधनं मूलप्रमाणापेक्षया त्रिभागहीनं प्रमाणं संस्थानं तत्र' लोकाग्रे 'तस्य' सिद्धस्य नान्यदिति ||४८३|| तस्य च किमेकवाकारेणावस्थान मुतान्यथाऽपीत्याह- उत्तान एवं उत्तानकः पृष्ठतोऽवनतादिस्थानतः पार्श्वस्थितो वा तिर्यग्व्यवस्थितः स्थितः ऊर्ध्व स्थानतः, निषण्णश्चैव-उपविष्टः, किंबहुना १ यो यथा येन प्रकारेणावस्थितः सन् कालं करोति स ' तथा 'तेन प्रकारेणोपपद्यते सिद्ध इति ॥४८४ ॥ ५४॥ इदानीं 'अवटिइठाणं' च सिद्धाणं इति पञ्चपञ्चाशत्तमं द्वारमाहउचरिं खलु जोयणास जो कोसो | ईसिप्प भारा कोसरस य उभाए सिद्धाणोगाहणा भणिया ||४८५॥ [तु. आव.नि. ९६५ ] अलोए पहिया सिडा, लोयागे य पइडिया | इहं यदि चताणं, तत्थ गंतॄण सिजाइ ॥ ४८६॥ [ औपपातिक सू. ४४/२, आव.नि. ९५९] १ वीनप्र० सु. ॥ २ पार्श्वतो- मु.तुलना-आब-हा. टी. ( पृ ४४३B ) ||३ इह-मु० | इ-आ-नि• ॥ ४०बिजाई भा.नि. ॥ ५४ द्वारे सिद्धसंस्थानं गाथा ४८२ ४८४ ५५ द्वारे सिद्धूस्थानं गाथा ४८५ ४८६ प्र.आ. ११६ ॥३२०॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy