SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके ॥३१९॥ ""संक्रामणाए दसगं दो चैव हवन्ति पंडगवणंमि । समएण य असयं पनरससु कम्मभूमीसु ॥ १ ॥" [ गाथा ४५ ] तथोत्सर्पिण्यामवसर्पिण्यां च प्रत्येकं तृतीये चतुर्थे चारकेऽष्टशतम्, अवसर्पिण्यां पञ्चमारके विंशतिः, शेषेष्वरकेषु प्रत्येकमुत्सपिण्यामवसर्पिण्यां च संहरणतो दश, उक्तं च सिद्धप्राभृतसूत्रे - "ओसपिणिउस्सप्पिणि तइयच उत्थयसमासु असयं । पश्चमियाए चीसं दसगं दसगं तु सेसासु || १ ||" [ गाथा ४६ ] तत्र पञ्चम्यां समायामवसर्पिण्या: सम्बन्धिन्यां नोत्सर्पिण्याः, तत्र तीर्थाभावादिति ४७९-४८१ ॥ ५३ ॥ इदानी 'सिद्धाणं संठाणं' ति चतुष्पञ्चाशत्तमं द्वारमाह दोहं वा हसं वा जं संठाणं तु आसि पुन्वभवे । ततो तिभागहीणा सिद्धाणोगाहणा भणिया ॥४८२॥ [तु. आव.नि. ९७० ] जं संठाणं तु इहं भवं जयंतस्स चरिमसमयमि । आसीय परसघणं तं संठाणं तहिं तरस ॥४८३॥ उताणओ य पासिल्लओ य ठियओ सिन्नओ चेव । जो जह करेइ काल सो तह उचवजए सहो ॥ ४८४॥ [आव.नि. ९६९, ९६७] 'दीहे' त्यादिगाथात्रयम्, दीर्घं वा पञ्चधनुःशतप्रमाणं ह्रस्वं वा हस्तद्वयप्रमाणं वाशब्दान्मध्यमं वा विचित्रम्, यथरमभवे आसीत् संस्थानं ततः तस्मात्संस्थानात् त्रिभागहीना - वदनोदरादिरन्धपूरणात् १. संक्रम० मुः ॥ २ हस्तं मु. ॥। ३. उत्तापाच्च पासिल्लउव्व अहवा नि० इति भावः नि पाठः ॥ ५४ द्वारे सिद्ध संस्थानं गाथा ४८२ ४८४ प्र.आ. ११५ ।।३१९॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy