SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे | सटीके ॥२१८॥ 'समवायाने त्वेवं नामानि दृश्यन्ते, यथा 'महाप मे १ सुरादेवे २ सुपासे ३ य सर्वपमे ४ । सवाई ५ अरहा, देवगुत्ते ६ य होक्ख ॥ १॥ उदए ७ पेढालपुत्ते ८ य, पोट्टिले ९ सय १० इय । मुनिसुव्वए ११ य अरहा, सव्वभावविऊ १२ जिणे ॥ २॥ अम १३ निकष १४ य, निखुलाए १५ य निम्ममे १६ । चित्तगुत्ते १७ समाही १८ य आगमिस्से होक्ख ॥ ३ ॥ संवरे १६ अनियट्टी २० य, विवाए २१ विमले २२ य । देवोपवाए २३ अरिहा, अनंत विजय २४ इय ||४| -- [सू० १५९, पृ. ३०५] 'आगमिस्से होक्ख' त्ति, आगमिष्यता कालेन भविष्यतीत्यर्थः, एवमग्रेऽपि नामविषये यत्र कचित्समवायांगादिद्भिर्विसंवादो दृश्यते तत्र मतान्तरमव सेयमिति ॥ २८७-२९५॥ "ऐरक्त वार्तमानिकजिनेन्द्रान्नामत आह बालचंद १ सिरिसिचयं २ अग्गिसेणं ३ च नंदिसेणं ४ च । सिरिदत्तं च वयधरं ६ सोमचंद ७ ' जिणदीहसेणं च ८ ॥ २९६ ॥ १ मुद्रितसमवाया पाठभेदाः दृश्यन्ते । तुलना-लोकप्रकाशः (सर्ग ३४०४०१ पश्चात् ) ॥ २ आगमस्सेण-मु० 1३ आगमेरसेण-जे. 1 भागमेस्साए लो० प्र० (३४/४०१) ॥ ४ ऐश्वततीर्थकृतां नामभेददर्शनार्थं द्रष्टव्यं समवायानसूत्रम् (सू० १५६, पृ० ३०४, ३०८ ॥ ४ जिणं दी० [सं० ॥ 67 भ वत त्रिव जि नाम गाथ २८ ३० प्र. आ
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy