________________
प्रवचन
सारोद्धारे |
सटीके
॥२१८॥
'समवायाने त्वेवं नामानि दृश्यन्ते, यथा
'महाप मे १ सुरादेवे २ सुपासे ३ य सर्वपमे ४ । सवाई ५ अरहा, देवगुत्ते ६ य होक्ख ॥ १॥ उदए ७ पेढालपुत्ते ८ य, पोट्टिले ९ सय १० इय । मुनिसुव्वए ११ य अरहा, सव्वभावविऊ १२ जिणे ॥ २॥ अम १३ निकष १४ य, निखुलाए १५ य निम्ममे १६ । चित्तगुत्ते १७ समाही १८ य आगमिस्से होक्ख ॥ ३ ॥
संवरे १६ अनियट्टी २० य, विवाए २१ विमले २२ य । देवोपवाए २३ अरिहा, अनंत विजय २४ इय ||४| -- [सू० १५९, पृ. ३०५] 'आगमिस्से होक्ख' त्ति, आगमिष्यता कालेन भविष्यतीत्यर्थः, एवमग्रेऽपि नामविषये यत्र कचित्समवायांगादिद्भिर्विसंवादो दृश्यते तत्र मतान्तरमव सेयमिति ॥ २८७-२९५॥
"ऐरक्त वार्तमानिकजिनेन्द्रान्नामत आह
बालचंद १ सिरिसिचयं २ अग्गिसेणं ३ च नंदिसेणं ४ च । सिरिदत्तं च वयधरं ६ सोमचंद ७ ' जिणदीहसेणं च ८ ॥ २९६ ॥
१ मुद्रितसमवाया पाठभेदाः दृश्यन्ते । तुलना-लोकप्रकाशः (सर्ग ३४०४०१ पश्चात् ) ॥
२ आगमस्सेण-मु० 1३ आगमेरसेण-जे. 1 भागमेस्साए लो० प्र० (३४/४०१) ॥ ४ ऐश्वततीर्थकृतां नामभेददर्शनार्थं द्रष्टव्यं समवायानसूत्रम् (सू० १५६, पृ० ३०४, ३०८ ॥ ४ जिणं दी० [सं० ॥
67
भ
वत
त्रिव
जि
नाम
गाथ
२८
३०
प्र. आ