SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ प्रचचन सारोद्धारे सटीके 1189.11 साहट्ट दोवि पाए वरचारियपाणि ठायए ठाणं । 'ओ अंते हमी लहित्ति ॥ २८८ ॥ "मासाई सत्ता 'गाहा, 'मासादयः' मासप्रभृतयः 'सप्तान्ताः सप्तमासावसाना एकैकमासवृद्धा सप्त प्रतिमा भवन्ति । तत्र मासः परिमाणमस्या मासिकी प्रथमा, एवं द्विमासिकी द्वितीया, त्रिमासिकी तृतीया, यावत् सप्तमाविकी सप्तमी । 'पढमा बिइ-तय-सत्तराइदिन ति सप्तानां प्रतिमाणामुपरि प्रथमा द्वितीया तृतीया च सप्त रात्रिदिनानि- 'रात्रिन्दिवानि प्रमाणतो यस्यां सा तथा प्रतिमा भवति । तदभिलापश्चैव - प्रथमा सप्तरात्रन्दिवा, द्वितीया सप्तरात्रन्दिवा, तृतीया सप्तरात्रन्दिवा च एताश्र तिम्रोऽपि क्रमेणाष्टमी नवमी दशमी चेति । 'अहराइ' त्ति अहोरात्रं परिमाणमस्याः साऽहोरात्रिकी एकादशी प्रतिमा 'एगराइ' त्ति एका रात्रिर्यस्यां सा एकरात्रिः, एकरात्रिरेवैकरात्रिकी द्वादशी प्रतिमा । इत्येवं 'भिक्षुप्रतिमाण' साधुप्रतिज्ञाविशेषाणां द्वादशकं भवतीति ॥ ५७४ ॥ अथ य एताः प्रतिपद्यते तमाह 'पश्चिवज्जह' इत्यादिगाथात्रयम् प्रतिपद्यते - अभ्युपगच्छत्येता:अनन्तरोक्ताः प्रतिमाः संहनन- धृतियुतः ' तत्र संहननं - वज्रर्षभ नाराचादित्रयादन्यतरत् एतद्युक्तो समर्थो भवति । धृतिः - चित्तस्वास्थ्यम्, तद्यक्तव रत्यरतिभ्यां न वाध्यते । महा १ बाधारिबियभुआ - जे. ॥ २ 'मासाई' त्यादि गाथापञ्चदशकं 'मासादयः' - मु. । तुलना - पश्चाशकटीका . २७८ ॥ ३ रात्रिदिवानि-सं. ॥ ४ संभवतीति-मु. ॥ ५ ० नाराचादेरम्य० मु. । नाराचादित्रयरन्य०सं० ॥ • नाराचादेराद्यत्रयस्यान्य० इति पचाशकटीकायाम् (पृ. २७५) पाठः || ६७ द्वारे करण प्रतिमाः गाथा ५७४ ५८८ प्रआ. १६२ 1180011
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy