________________
AON
प्रवचनसारोद्धारे सटीके
॥४७॥
सत्त्वः-सात्विकः स ह्यनुकूल प्रतिकूलोपमर्गेषु हर्ष-विषादौ न विधत्ते । 'मावितात्मा' सद्भावनामावितान्त:करण प्रतिमानुष्ठानेन वा भाविनानमा, तद्भावना च तुलनापञ्चकेन स्यात , तद्यथा
" तवेण सण सुण एगत्तेण बलेण य । तुलणा पंचहा वुत्ता, पडिमं पडिवज्जओ " | [च. क. भा. १३२८]
करणसप्ततो एतद्वथारख्या च 'प्रागेवोक्ता
प्रतिमाः कथं भावितान्मेन्याह- सम्यक्' यथाऽऽगमम् , तथा 'गुरुणा' आचार्येणानुज्ञातः-अनुमतः, अथ गुरुरेव गाथा प्रतिपत्ता तदा व्यवस्थापिताचार्येण गच्छेन वाऽनुमत इति ॥५७५।।। तथा 'गछ एव' माधुसमुदायमध्य एच तिष्ठन् , 'निर्मातः' आहागदिविपये प्रतिमाकल्पपरि
५८८ कर्मणि परिनिष्टितः, आह च
प्र.आ. *पडिमाकप्पिषतुल्लो गच्छे रिचय कुणइ दुचिहपरिकम्यं । आहारोवहिमाइसु तहेव पडिवाइ कप्पं ॥१॥
आहारादिप्रतिकर्म चाग्रेननगाथार्या कथयिष्यने । परिकर्मपरिमाणं चैवं-मासिक्यादिषु सप्तसु या यत्परिमाणा प्रतिमा तम्यास्तत्परिमाणमेव परिकर्म । तथा वर्षासु नेताः प्रतिपद्यते, न च परिकर्म करोति । तथा आद्यद्वयमेकत्रैव वर्षे, 'तृतीय-चतुथ्यौं चैकैकस्मिन् वर्षे अन्यासां तु तिसृणामन्यत्र वर्षे * तपसा सत्त्वेन सूत्रेण एकरवेन बलेन च । तुलना पनधोक्ता प्रतिमा प्रतिपद्यमानस्य ॥ १॥ १ द्रष्टव्यम् ३२८ । उमपृष्ठतः ॥ २ तुलना-पञ्चाशइटीका पृ. २०१॥* प्रतिमाकल्पिकतुल्यो गच्छ एव करोहि द्विविधपरिकम ।
॥४७॥ आहारोपथ्यादिषु तथैव प्रतिपद्यते कल्पम् ॥१॥ ३ त्रितीयचतुथ्यों चैकस्मिन्नर्थ-जे.॥