________________
A
• freelanies
र
सटीके
| करणसप्तौं प्रतिमा गाथा
॥४७२।।
परिकर्म अन्यत्र वर्षे प्रतिपत्तिः । तदेवं नवमित्रराधाः सम समाप्यन्त इति । अथ तस्य कियान् श्रुताभिगमो भवतीत्याइ-'जा पुच्चे'त्यादि, यावत्पूर्वाणि दश 'असम्पूर्णानि' किश्चिद्नानि । सम्पूर्णदशः पूर्वधरो हि अमोघवचनत्वाद्धर्मदेशनया भव्योपकारित्वेन तीर्थवृद्धिकारित्वात्प्रतिमादिकल्पं न प्रतिपद्यते । 'भवेत्' स्यात् श्रुताधिगम इति योगः, उत्कृष्टश्चायम् , जघन्यस्य वक्ष्यमाणत्वात् । अथ तमेवाह-नवमस्य पूर्वस्य-प्रत्याख्याननामकस्य तृतीयं वस्तु-आचाराख्यम् , तद्भागविशेष यावदिति वर्तते स्यात् अस्य जघन्यः-अल्पीयान् श्रुताधिगमः-श्रुतज्ञानं सूत्रतोऽर्थतश्च । एतत्श्रुतविरहितो हि निरतिशयज्ञानत्वात्कालादि न जानातीति ।।५७६॥
तथा 'व्युत्सृष्टः परिकर्माभावेन त्यक्तो ममत्वत्यागेन देहः-कायो येन सः । तथा 'उपसर्गसहो' दिव्य-मानुप तरचोपद्रवसोढा, यथैव' यद्वदेव, 'जिनकल्पो' जिनकल्पिकः, तद्वदुपसर्गसह इत्यर्थः । 'एषणा' पिण्डग्रहणप्रकार, सा च सप्तविधा
.'संसट्ठमसंसट्ठा उद्धड तह अप्पलेवडा चेव । उग्गहिया पग्गहिया उझियधम्मा य मुत्तमिया ॥ १ ॥ इति वक्ष्यमाणस्वरूपा।
'अभिगृहोता' अभिग्रहवती, अभिग्रहाश्चैवं-तासां सप्तानामेपणानां मध्ये आधयोई योरग्रहणं पञ्चसु ग्रहणम् , पुनरपि विवक्षितदिवसे अन्त्याना पश्चानां मध्ये द्वयोरभिग्रहः-एकाभक्ते एका च पानके इति ।
५८८ प्र.आ.
४७२।।
. १ तुलना-पञ्चाशकटीका पृ. २७१ B}}
असंसृष्टा संमृष्टा उद्धता तथाऽल्पलेपिका चैव । अवगृहीता प्रगृहीता उम्झितधर्मा च सप्तमी।
...............maancandan.......
MA
R
outismitaulturnvidiinwww
mewasirmila Results