________________
..
.."
६७ द्वारे करणसमतो प्रतिमाः गाथा ५७४.
तथा भक्तं च-अन्नं पुनरलेपकृतम् अलेपकारकं बन-चनकादि 'तस्य' प्रतिमा प्रतिपत्तकामस्य परिकर्म
| कुर्चतः, चशब्दादुपधिश्वास्य स्वकीयॆषणाद्वयलब्ध एव, तदभावे यथाकृतोऽप्युचितप्राप्तिं यावत्स्यात् : जाते सारोदारे सूचिते तं व्युत्सृजति । उक्तं चसटीके *"उवगरणं सुद्धसणमाणजुनं जमुचिअं सकप्पम्स । तं गिण्हइ तयभावे अहागडं जाव उचियं तु ॥१॥
'जाए उचिए य गोपिरहवाय विहादेवारा आगानिरयस्सिह विन्नेयं तंपि तेण समं " ॥४७३॥
कल्पोचितं चोपधिमुत्पादयति स्वकीयेनेषणाद्वयेन, एतच्च एपणाचतुष्टयेऽन्तिमम् , एषणाचतुष्टयं पुनरिद- कासिकाद्युद्दिष्टमेव वस्त्रं ग्रहोप्यामि १, प्रेक्षितमेव २, परिभुक्तप्रायमेवोत्तरीयादितया ३ तदप्युज्झितधर्मकमेवेति ४ ॥५७७।
अथैवं कृतपरिकर्मा यत्करोति तदाह-'गच्छाविणिस्वमित्त त्यादि गाथात्रयम् , "गच्छात्' साधुममहाद्विनिष्क्रम्य-तं विमुच्येत्यर्थः । तत्र यद्याचार्यादिः प्रतिमाप्रतिपत्ता तदा अल्पकालिकं साध्वन्तरे स्वपदनिक्षेपं कृत्वा शुभेषु द्रच्यादिषु शरत्काले सकलसाचामन्त्रणक्षामणपूर्वकम् । उक्तं च
१६३
* उपकरणं शुढेषणामानयुतं यदुचित स्वकल्पस्य । तत् गृहणाति यथाकृतं तरमावे याबदुचितं तु॥१जाते उचिते च तस व्युत्सृजति यथाकृतं विधानेन । इत्याहानिरतस्येह विज्ञेयं तदपि तेन सहशम ना १ जोए-इति पञ्चाशकटीकायाम् (50) पाठः ॥२ कार्यासिका मु.। कोपासिका सं. ३ तुलना-पञ्चाशकटीका पृ. २८०॥
J॥७॥
HAHR