________________
प्रवचनसारोद्धारे सटीके
करणसप्ततो
प्रतिमाः
||४७४||
"खामेइ तओ संघ सबालबुड्ढं जहोचियं एवं । अच्चत संविग्गो पुष्वविरुद्ध विसेसेणं ॥१॥ जंकिंचि पमाएणं न सुठु मे चट्टियं मए पुधि । तं मे खामेमि अहं निस्सल्लो निक्कसाओत्ति ||२|... . ..
तुलना-पृ क.मा.१३६८] प्रतिपद्यते-अभ्युपगच्छति 'मासिकी मासप्रमाणाम् , 'महाप्रतिमा' गुरुकप्रतिज्ञाम् , तत्र च दत्तिः-अविच्छिन्नदानरूपा, 'एका' एकैव, भोजनस्य-अन्नस्याज्ञातोञ्छरूपस्य उद्धृताद्युत्तर पणापञ्चको. पात्तस्यालेपकारिणः कृपणादिभिरजिघृक्षितस्य एकस्वामिसत्कस्यैवा- गुर्विणी बालवत्सा-पीयमानस्तनीभिः एलुकस्यान्नः पादमेकं विन्यस्यापरं बहिर्व्यवस्थापय दीयमानस्य, तथा 'पानस्यापि पानकाहारस्य चैकैव 'तत्र' मासिक्या प्रतिमाएं दत्तिर्भवेदिति ॥५७८॥
तथा ''यत्र' जल-स्थल-दुर्गादो, स्थितस्येति गम्यते, 'अस्तमेति' पर्यन्तं याति, 'सूरो' रविः, 'न' नैव, 'ततः तस्मात्स्थानाज्जलादेः, 'पदमपि' पादप्रमाणमपि क्षेत्रमास्तां दूरम् 'सञ्चरति' गच्छति, आदित्योदयं यावत् । तथा 'ज्ञात: प्रतिमाप्रतिपन्नोऽयमित्येवं जनेनावसितः सन्नेकरात्रवासी-एकत्र प्रामादावहोरात्र मेवावतिष्ठते, न त्वधिकमित्यर्थः । तथा 'अज्ञातो' यत्र ग्रामादौ प्रतिमाप्रतिपन्नतया अविदितस्तत्र एक वा-एकरात्रम् , द्विक वा-रात्रिद्वयं वसति, न परत इति ॥५७१ ।।
गाथा ५७४५८८ प्र.आ. १६३
1.क्षमयति ततः सह सबालवृद्धं यथोचित एवं । अत्यन्तं संचिन्नः पूर्व विरुवान् विशेषेण ॥१॥ यत् किश्चित प्रमादेन न सुष्ठु मयतां वर्तितं मया पूर्व । तदु भवतां क्षमयामि अहं निशम्यो निष्कषाय इति ॥२॥ १ तुलना-पश्चाशकटीका पृ. २८१॥२ प्रविमाप्रतिमाप्रतिमु । तुलना-पञ्चाशकटीका पू.१०॥
४७४॥
Dominoun