SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ PORTANTARBATSMARATREENAMEANA niloseuropluonlisani l ianisandhiniwalionisa सारोद्धारे। सटीके करणसमतो प्रतिमा: गाथा ॥४७५॥ नथा दुष्टानां मारकाणां इस्त्यादीनाम् 'आदिशब्दात्सिंहव्याघ्रादीनां च भयेन' मरणभीत्या पद मपि' पादविक्षेपमात्रमपि, किं पुनः दूरतः१, नैवापसरति- अपगच्छति । दुष्टो हि मारणार्थमागच्छनपसतेऽपि साधौ हरितादि चिराधयिष्यतीत्यतो नापसरति । अदुष्टम्त्वपसने साधी मार्गेणेव गछति ततो हरितादिविराधना न म्यादित्यदुष्टादपमातीति । एवमादिनियमसेवी' एतत्प्रभृतिकाभिग्रहानुपालकः सन् आदिशब्दाच्छायाया उष्णम् , उष्णाछायायां च नोपमपतीन्यायभिग्रहो विहरति-ग्रामानुग्राम सञ्चति. यावदखण्डितःपरिपूर्णो मामो जात इति शेषः । आदिशब्दादन्येऽपि बहवो नियमविशेषाः प्रतिपत्तव्याः । यथा संस्तारकोपाश्रयादीनां याचनार्थम् , मंशयितसूत्रा.ऽर्थयोग हादेर्वा प्रश्नार्थम् , तृण काष्ठादिनामनुज्ञापनार्थम् , अश्नितानां सूत्रादीनां सकृद् द्विाकथनार्थमेव चायं प्रतिमापतिपन्नो वक्ति न तु भाषान्तरमिति । तथा आगन्तुकागार-विवृतगृह-वृक्षमूललक्षण एव वसतित्रये वमति न त्वन्यत्र । तत्र आगन्तुकागारं-यत्र कार्पटिकादय आगत्य वसन्ति । विवृतगृह-यदधः कुडथाभावादुपरि चाच्छादनामावादनावृत्तम् । वृक्षमुलं-करीरादितस्मृलं माधुवर्जनीयदोषरहितम् , उक्तं च*"जायण-पुच्छाऽणुम्रवण पटुवागरण मासगो चेव आगमण-बियड-गिहरुक्खमूलगावासयतिगोति।। [पञ्चाशक १८-९] १तुलना-पश्वाशकटीका पृ.१८१B॥२ तुलना-पनाशकटीका पृ. २८० तः॥ * याचना-पृच्छा-अनुवापन-पृष्टव्याकरणमाषक एष । मागमन-विवृनगृहवृक्षमूलत्रयावासक इति ॥१॥ ५८८ प्र. आ. १६३ ४७५/ Prayask sailitiumani online
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy