SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके ॥४७६॥ ५८८ 'तथा चढ्नेनै विभेति-प्रदीप्तादप्युपाश्रयान्न निर्गच्छति । अथ कश्चित् बाह्रादौ गृहीत्वाऽऽकर्पति तदा निर्यात्यपि । तथा चरणप्रविष्टं दारुकण्टक शर्करादिकं न स्फेटयति । अक्षिगतं रेणु-तृण-मलादिकं च नाप- | करणसप्ततो. नयति । तथा कर-चरण-मुखादिकमङ्ग प्रासुकजलेनापि न क्षालयति, तदन्यसाधचो हि पुष्टालम्बने पादादि । प्रतिमाः प्रक्षालयन्त्यपीति ॥१८॥ गाथा 'पच्छागाहा' "पश्चात-मासपूरणानन्तरम् , गच्छ-साधुसमूहमुपैति विभूत्या । तथाहि गच्छ स्थानासनग्रामे आगच्छत्यसौ । आचार्यास्तु तत्प्रवृत्तिमन्विच्छन्ति । ततो नृपादीनां निवेद्यते यथा 'परि. पालितप्रतिमारूपमहाताः साधुरत्रागतः । ततो नृपादिलोकैः श्रमणसङ्घन 'चाभिनन्द्यमानस्तत्र प्रवे. क्ष्यते तपोबहुमानार्थम् तस्य तदन्येषां श्रद्धावृद्धयर्थ प्रवचनप्रभावनार्थ चेति । एवमाद्या उक्ता, शेषाः १६४ षडतिदिशन्नाह-एवं' अनेनैव क्रमेण द्वैमासिकी, त्रैमासिकी, यावत्सप्तमप्रतिमा सप्तमासिक्यन्ता । 'नवरं' केवलं प्रथमायाः-मासिक्याः प्रतिमायाः सकाशाद् द्वैमासिक्यादीनामयं विशेषः-यथा दत्तयस्तासु वर्धन्ते । तत्र द्वैमासिक्यों भक्तस्य पानस्य च प्रत्येकं दत्तिद्वयम् त्रैमासिक्यां भक्तस्य पानस्य च प्रत्येकं दत्तित्रयम एवं यावत्सप्तमासिक्या भक्तस्य पानस्य च सप्त सप्त दसय इति ॥५८१॥ अथाष्टमीमाह-'तत्तोय' इत्यादि गाथाद्वयम्, "ततश्च सप्सम्या अनन्तरमष्टमी प्रथमसप्तराविन्दिवा प्र. आ. १ तुलना-पञ्चाशकटीका पृ.२८१ ॥२ कर्करा०सं. ॥ ३ पटावि-मु. पवादि-सं.॥ ४ तुलना-पश्चाशकटीका पृ. २८१ B॥ ५ वामिनन्द्यमान इति पञ्चाशकवृत्तौ [पृ. २८१ B] पाठः॥ ६ प्रवेश्यते-इति पञ्चाशकवृत्तौ (पृ. २८१ ) पाठः ।। ७ तुलना-पञ्चाशकवृत्तिः पृ.२८२ A तस्वार्थ सूत्रस्य सिद्धसेनीयावृत्तिः द्रष्टव्या पृ. २०६॥ ॥४७॥ a Au di ...
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy