________________
WANAMINETROTHER..
IHAR
प्रवचनसारोद्वारे सटीके
॥४७७॥
प्रतिमा भवति । 'इह' प्रक्रमे, तस्यां प्रथमसप्तरात्रिन्दिवायां चतुर्थचतुर्थेन-एकान्तरोपवासेन 'आसितव्यमिति शेषः । 'अपानकेन' पानकाहाररहितेन चतुर्विधाहाररहितेनेत्यर्थः । अधे'त्ययम् उक्तो वक्ष्यमाणश्च 'विशेषो' भेदः प्राक्तनप्रतिमाभ्यः 1 इह च पारणके 'आचामाम्लं कर्तव्यम् , दत्तिनिय
६७ द्वारे
करणमस्तु नास्तीति ।।५८२॥ .. तथा उत्तानक' उद्धर्वमुखशयितः, 'पासल्ली' ति पार्श्वशयितः 'निसज्जी' ति निषद्यावान "सम
| सप्ततो घुतततयोपविष्टः, 'चापी' ति विकल्पार्थः, 'स्थानम्' उक्तमेव कायचेष्टाविशेषरूपम् , 'स्थित्वा' कृत्वा
प्रतिमा ग्रामादिभ्यो बहिरिति शेषः, सहते क्षमते; 'उपसर्गान' उपद्रवान 'घोरान्' रौद्रान् , 'दिव्यादीन्'
गाथा
५७४. देवतादीन , मादिशब्दामाजुतस्थाविग्रहः । तत्र' तस्यां प्रतिमायामविकम्पो-मनःशरीराभ्यामचल
1५८८ इति ॥५८३॥
प्र.आ. नवमीमाह-'दोच्चादि' गाहा, "द्वितीयाऽपि' द्वितीयसतरात्रिन्दिवाप्रतिमाऽपि, ईदृश्येव'
१६४ प्रथमसतरात्रिन्दित्रप्रतिमासदृश्येव, तपःपारणकसाधाद् ग्रामादिबहित्तिसाधर्म्याच्च । अत एवाह'बहिस्तादेव' बहिरेव 'ग्रामादीनां सग्निवेशविशेषाणाम् , नवरं-केवलमयं विशेषः । तुशब्दोऽवधारणे, सन योजित पवः । 'उत्कटुको' भूमावन्यस्तपुततया उपविष्टः । तथा लगण्डं-दुःसंस्थितं काष्ठम् , तद्व
१ आशितभ्यः इति पन्नाशकवृत्तौ (पृ.२८२०) पाठः॥ २ भाचाम्लं-मु. ३ तुलना-पश्चाशकटीका पृ. २५२। ४. समपूत इति पनाशकवृत्तौ (पृ. २०२ ए) पाठ: तुलना- क. मा, सी.पृ. १५७१ ॥ ५ तुलना-पञ्चाशकटीका पू.
४७७॥ २५२ B॥ ६ ग्रामादिसन्नि मु.॥
।