________________
प्रवचन
सारोद्धारे सटीके
॥४७८ ।।
च्छेते य एवंशीलोऽसौ लगण्डशायी, 'मस्तकपाष्णिकामिरेव पृष्ठदेशेनैव वा स्पृष्टभूभागः । तथा दण्डवद्यष्टिवदायतो- दीर्घो दण्डायतः - पादप्रसारणेन भूमिन्यस्तायतशरीरः स एव दण्डायतकः, वाशब्दो विकल्पार्थः । स्थित्वा अवस्थाय 'दिव्याद्युपसर्गान् सहत इति प्रक्रमः ||५८४ |
दशमीमाह-' 'तृतीयाऽपि तृतीय सप्तरात्रन्दिवप्रतिमाऽपि ईदृइयेव' उक्तस्वरूपैव तपः पारणकर ग्रामादिवहिर्वृतिसाधर्म्यात् प्रथममप्त रात्रिन्दिवप्रतिमातुल्यैवेत्यर्थः । 'नवर' केवलम् 'स्थानं' शरीराव: स्थानम्, तस्य' प्रतिमाप्रतिपनुगोदोहीति- 'गोदोहिकसमाकारत्वा गोदोहिका गोदोहनप्रवृत्तस्येव पुतयोः पाष्णिस्य संयोगे अग्रपादतलाभ्यामवस्थानक्रियाः सा विधेयेति शेषः । तथा वीराणां दृढसंहननानामासनं arrare, सिंहासनाद्यधिरूढस्य भूमिन्यस्तपादस्य सिंहासनाद्यपनयने सत्यचलितस्य तथैवावस्थानरूपम् तदपि स्थानम्, तस्येति प्रक्रमः । यद्वा वामपादो दक्षिणस्योरोरुपरिदक्षिणश्च पादो वामस्योरोरुपरि यत्र * क्रियते वामकरतलस्य चोपरि दक्षिणकरतलमुत्तानं नाभिलग्नं च यत्र विधीयते तद्वीरासनम्, 'अह वावि' ति अथवेति प्रकारान्तरोद्योतनार्थम् अपि समुनये 'तिष्ठेद्' अवतिष्ठेत्, 'आम्रकुब्जो' वा ' आम्रफलवद्वक्राकारेणावस्थितः । एवमेतास्तिस्रोऽपि प्रथमसहरात्रिन्दिवाद्याः प्रतिमा एकविंशत्या दिवसेर्यान्तीति ॥८५॥
१ कपाकादिभिरेव-धि. । पार्ष्णिकाभिरेव इति पश्चात्तौ (पू. २५२ B ) पाठः ।। २ पृष्ठप्रदेशनैष सं ॥ ३ देवा सुं. ॥ ४ तुलना-पञ्चाशकवृत्तिः प २८३ः५० प्रथम मु.॥ ६ गोदोहक० सु. । तुलनासूत्रस्य सिद्धसेनीयावृत्तिः मा. २/१ २०६ ॥ ७ कियते दक्षिण करतलस्योपरिमितले बामकरतलस्य-मु. ॥
६७ द्वार
करण सतौं प्रतिमाः
गाथा
५७४
५८८
प्र.आ.
१६४
||४७८||