SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ क न्द र : -:-: - -.. . -. :-- - -- MEMAMAntoniopinioinolomonymSONIRAHu m awwwsirewMONE प्रवचनसारोद्वारे सटीके ॥४७९ एकादशीमाह-एमेव गाहा, "एवमेव' अनन्तरोक्तनीत्या अहोगत्रिकी प्रतिमा भवति । नवर-केवलं षष्ठं मक्त-भोजनं वर्जनीयतया यत्र तत् षष्ठभक्तम्-उपवामद्वयरूपं तपः। तत्र युपवासद्वये चत्वारि मक्तानि वय॑न्ते । एकाशनेन च तदारभ्यते. तेनैव च निष्ठो यातीत्येवं षड्भक्तवर्जनरूपं तदिति । षष्ठमित्यत्र चानुस्वारोऽनागमिकः । अपानक-पानकाहाररहितं तस्यां विधामांत शपः, तथा ग्राम-नगरेभ्यो बहिस्ताद करणसप्ततो 'व्याधारितपाणिके' प्रलम्बितभुजस्य स्थानम-अवस्थानं भवति प्रतिमाप्रतिपत्रस्येति । इयं च अहोरा- प्रतिमाः त्रिकी प्रतिमा दिनत्रयेण याति अहोरात्रम्यान्ते षष्ठभक्तकरणात , यदाह-- गाथा ___ 'अहोराइया तिहिं, पच्छा छटूट करेइ' त्ति ।। ५८६।। ५७४द्वादशीमाह एमेव' गाहा, ‘साहटु' गाहा,- 'एक्मेव-अहोगत्रिकीवदेव च एकरात्रिकी प्रतिमा भवति । विशेषमाह-अष्टममक्तेन उपवाससत्रयरूपेण पानका-ऽऽहाररहितेन स्थानम्-अवस्थानं तत्कनुर्वहिस्ताद प्र.आ. ग्रामादेः, तथाहि-ईपत्प्राग्भारगतः-ईपत्कुञ्जो नद्यादिदुस्तटीस्थितो वाऽसौ स्यात् । तथाऽनिमिषनयनोनिर्निमेषनेत्रः, तथैकदृष्टिकः-एकपुद्गलगतदृष्टियथास्थितगात्रो गुप्तसन्द्रिय इति ॥५८७॥ 'साहटु' त्ति संहृत्य द्वावपि, 'पादो' क्रमौ, जिनमुद्रया व्यवस्थाप्येत्यर्थः, व्याघारितपाणि:वश्यमाणार्थः, 'ठायए' ति तिष्ठति करोति. 'स्थानं कायावस्थानविशेषम् । अथ 'वाधारियपाणि' ति १ तुलना-पखवस्तुटीका प्र.२.३॥ तुलना-अष्ठमित्यनुस्वार (र) छन्दोर्थ (:)" इति पञ्चाशकवृत्ची [पृ.। २८३] पाठः ।। ३ विधेममिति-मुः ॥ ४ प्रलम्बमुजस्य-जे. ॥ ५ तुलना यशाशकवृत्तिः पृ. २८३ : ॥ ६ तुलना ॥४७९॥ पञ्चाशकवृत्तिःपृ.८३४॥ a n ihinnamonalisationalisa .................... . REA HMMMM......... ..................
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy