________________
प्रत्रचन
सारोद्वारे
सटीके
||४८० ।।
पदं सूत्रकृदेव व्याख्याति - 'वाघारि 'चि व्याधारितपाणिलम्बित भुजोऽवलम्बितबाहुरुच्यते । सम्यक् पालने चास्या यत् स्यात्तदाह- अन्ते च सम्यक् पर्यन्तं नयने पुनरस्याः - एकरात्रिकीप्रतिमाया लब्धिः - लाभविशेषः स्यात् । आह च
"एमराहचणं भिक्खुपडिमं सम्मं अणुपालेमाणस्स इमे तओ ठाणा 'हियाए भवन्ति । तंजहा ओहिना वा दयुपज्जे पवना वा समुपज्जेज्जा, केवलनाणे वा असमुप्पण्णपुच्चे समुपज्जेज्जा" [दशाश्रुतस्कंध सू. पू. ४७]
विराधने पुनः "* उम्मायं वा लभेज्जा, दीहकालियं वा रोगायक पाउखेज्जा, केवलिपन्नत्ताओ धम्माओ । मंसिज्जा"
इतिशब्दः समाप्तौ इयं च प्रतिमा रात्रेरनन्तरमष्टमकरणाच्चतूरात्रिन्दिवमाना स्यात् । यदाह
- एगराइया चउहिं, पच्छा अमं करेह' ति ।
अत्र च 'साह दोवि पाए वाघारियपाणि ठायए ठाणं । वाघारियलंबियओ अंते य इमीय लद्धित्ति ||१||" इयं गाथा केषुचित्सूत्र पुस्तकेषु न दृश्यत इति ॥ ५८८||
4 एकरात्रिकी व मिक्षुप्रतिमां सम्यगनुपालयत इमानि त्रीणि स्थानानि हिताय भवन्ति, तद्यथा-अवधिज्ञानं वा समुत्पत, मनः पर्यज्ञानं वा समु पद्येत, असमुत्पपूर्व वा केवलज्ञानं समुत्पद्यत । १ दियाओ-इति पचाशक वृत्तौ (२८३४) पाठः || २ असमुध्पण्णपुच्चे जे. नास्ति ॥ उन्माद वा लभेत, दीर्घकालि वा रोगात प्राप्नुयात् केवलिप्रशप्ता, धर्मात् भ्रश्यते । ३ वाघारिलंबियभुओ. सं. वि. ।।
IN.C ६७ दारे
करण
सप्ततौ
प्रतिमाः
गाथा
५७४
१८८
प्र.आ.
१६५
॥ ४८० |