________________
-प्रवचन
सारोद्वारे
सटीके
||४=१॥
अथेन्द्रियनिरोधमाह -
फासण १ रसणं २ घाणं ३ चक्खू ४ सोयंति ५ इंदियासि । फास ? रस ? 'गंध ३७ विसया विणिदिठ्ठा ॥ ५८६ ॥
स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं चेति इन्द्रियाणि पश्च, स्पर्शो रसो गन्धो वर्णः शब्दश्चेति तेषामिन्द्रियार्णा यथाक्रमं विषया विनिर्दिष्टाः अत्र च गाथायां यद्यपीन्द्रियनिरोधवचनं नास्ति तथाऽपीन्द्रियनिरोधस्य प्रस्तुतत्वादेतेषु विषयेषु इन्द्रियाणामासक्तिर्वर्जनीयेत्यर्थो ज्ञेयः । अनियन्त्रितानि हीन्द्रियाणि पदे पदे क्लेशसागर एव पातयन्ति यदभ्यधायि -
"सक्तः शब्दे हरिणः स्पर्शे नागो रसे च वारिचरः । कृपणपतङ्गो रुपे 'अमरो गन्धेन च विनष्टः ॥ १ ॥ 'पश्च सक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । एकः पञ्चसु सक्तः प्रयाति भस्मान्ततां मूढः ||२|| तुरगैरिव तरलतरै दुर्दान्तैरिन्द्रियैः समाकृष्य । उन्मार्गे नीयन्ते तमोघने दुःखदे जीवाः ॥३॥ इन्द्रियाणां जये तस्माद्यत्नः कार्यः सुबुद्धिभिः । तज्जयो येन भविनां परत्रेह च शर्मणे ॥४॥ ५८६ ॥
१ घाण ने ॥ २ विणिग्गजा-जे. ॥ ३ भुजगो-जे. ॥
४ इयं गाथा योगशास्त्रवृत्तौ (४-२३) अपि सदूताऽस्ति ।।
६७ द्वारे करण सप्ततौ
इन्द्रिय
निरोधः
गाथा
५८९
प्र.आ.
१६५
॥४८॥