________________
N
मंहपश्य
पwwcommmm
.
सारोद्धारे सटीके
६७ द्वा १६उत्पा ॥ दनादोष
॥४१७॥
| गाथा
ततो धायाः पिण्डो धात्रीपिण्डः, धात्रीत्वस्य करणेन कारणेन च य उत्पाद्यते पिण्डः स धात्रीपिण्ड इत्यर्थः । एवं इत्यादिवपि माननीयम् ।
___ इयमत्र भावना- 'कश्चित्साधुभिक्षार्थ पूर्वपरिचितगृहे प्रविष्टो रुदन्तं बालकं विलोक्य सन्मातरमाइयथाऽयं हि चालकोऽद्यापि श्रीराहारः, ततः क्षीरमन्तरेणावसीदन रोदिति, तस्मान्मह्य शीघ्र भिक्षा देहि, पश्चादेनं बालकं स्तन्यं पायय, यद्वा प्रथमत एनं स्तन्यं पायय पश्चान्मह्य भिक्षा देहि, यदि वा अलं में सम्प्रति मिनया पायय स्तन्यं बालकमेव, पुनरप्यहमन्यगृहे गत्वाऽत्र ममेष्यामि, यद्वा तिष्ठ त्वं निराकुला अहमेवास्मै कुतोऽप्यानीय झीरं दास्यामि, एवं स्त्रयं धात्रीत्वं करोति । तथा मतिमान रोगरहितो दीर्घायुश्च बालः स्तन्यं पायितः स्यात् , अपमानितस्तु विपरीतः । तथा दुर्लभं खलु लोके पुत्रमुखदर्शनम् , तस्मात्सर्वाण्यन्यानि कर्माणि मुक्त्या स्त्रमेनं चालकं स्तन्यं पाययेति । एवं च क्रियमाणे बहवो दोषा भवेयुः, तथाहि-बालकमाता भद्रकन्वादावर्जितमानसा सत्याधाकर्मादिकं कुर्यात् । तथा बालकस्वजनोऽन्यो वा प्रातिश्मिकादिर्चालकमात्रादिना सह सम्बन्धं साधोः सम्भावयेच्चाटुकरणदर्शनात् । यदि च प्रान्ता बाल जननी भवेत्तदा प्रद्वेषं व्रजेत् , अहो प्रबजितस्यास्य महती परकीया तप्तिः । तथा वेदनीयकर्म
५६७
१ तुलना-सटीका विण्डनियुक्तिः गाथा ४१२ | विण्डविशुद्धिवृत्तिः पृ. ५५ तः ।। २ तुलना-"भइमं भरोगि दहाउभी यहोइ अधिमाणिभी बालो। दुल्लमयं स्खु सुयमुई पिनाहि अहं व से देमि ॥" इति पिण्डनियुक्तिः ४१॥ पिण्डविशुद्धिपत्तिः पृ. ५६ A ॥ ३ तुलना-मटीकापिण्डनियुक्ति गाथा ४१४ । पिण्डविशुद्धियत्तिः ५.५६ All