________________
सारोद्धारे
सटीके
॥३९॥
तथा भक्त पानादिकं वस्त्र-पात्रादिकं च प्राणिसंसक्तमविशुद्धमनुपकारकं वा जन्तुरहिते स्थाने विधिना समयभणितेन परिष्ठापयतः परिष्ठापनासंयमः, तथा मनसो द्रोहेाभिमानादिभ्यो निवृत्तिधर्मध्यानादिषु च प्रवृत्तिर्मनः-संयमः । तथा वाचो हिंस्रपरुपादिभ्यो निवृत्तिः शुभभाषायां च प्रवृत्तिर्वासंयमः, तथा गमना
सप्ततिः ऽऽगमनादिग्यवश्यकरणीयेषु यदुपयुक्तः कायं व्यापारयति स कायसंयमः, इत्येवं सप्तदशप्रकारः प्राणातिपात
गाथा निवतिरूपः संयमो भवति ॥५॥
19इदानी वैयावृत्यमाह-'आयरियेत्यादि, आचारे-ज्ञानाचारादिके पञ्चविधे साधव आचार्याः आचर्यन्त-संध्यन्ते इति वा आचार्याः उप-समीपमागत्य विनेयरधीयते-पठ्यते येभ्यस्ते उपाध्यायाः, तपो विकष्टाविकृष्टरूपं विद्यते येषां ते तपस्विनः, नवतरदीक्षिताः शिक्षार्हाः शैक्षाः, ग्लाना-ज्वरादिरोगाकान्ताः, साधवः स्थविराः, समनोज्ञा-एकसामाचारीसमाचरणपा, सङ्घः-श्रमण-श्रमणी-श्रमणोपासक-श्रमणोपासिकासमुदायः 'बहूनां गच्छानामेकजातीयाना समूहः कुलं-चान्द्रादि, गच्छस्त्वेकाचार्यप्रणेयः साधुसमूहः, कुलसमुदायो गण:-कोटिकादिः, एषामेवाचार्यादीनामन पान-वस्त्र पात्र प्रतिश्रय-पीठ-फलकसंस्तारकादिभिधर्मसाधनैरुपग्रहः शुश्रूषामेपक्रियाकान्ताररोगोपसर्गेषु परिपालनमेवमादिवैयावृश्यम् ॥५५॥
अथ ब्रह्मगुप्तीगह-'वसही'त्यादि, ब्रह्मचारिणा स्त्री पशु-पण्डकविवर्जिता वसतिरासेवनीया, तत्र स्त्रियो देव-मानुषभेदात् द्विविधाः, एताश्च सचित्ताः, अचित्तास्तु पुस्त-लेष्य-चित्रकर्मादिनिर्मिता', १ तलना-योगशास्त्रटीका (४/१०) पृ.३१४ । तत्स्वाथे-सिद्धसेनीयावृत्तिःमा २ पृ. २५७॥२"गणः स्थविरसन्ततिः ॥३९॥
प्रस्थितिः ।" इति तत्त्वार्थभाष्यम् ९-२४। 'गणः स्थविरसन्ततिः" इति तत्त्वार्थ राजवार्तिकम प्र. ६२३ ॥ ३ तुलना-तत्त्वार्थ सिद्ध० ७/३, योगशास्त्रटीका १ । ३०-१, धर्मसत्प्रवृत्तिः भा.२/पू. १२६ B॥
R
TATESSPARAMERMSANSAREERING