SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ARMA प्रवचन- । सारोद्धारे ६६ द्वारे सटीके चरणसप्ततिगाथा ॥३८९॥ A'संकप्पो संरम्भो परितावकरी भवे समारंभो । आरम्भो उद्दवो सुद्धनयाणं तु सम्वेसिं॥१॥" तथा अजीवरूपाण्यपि पुस्तकादीनि दुष्पमादिदोषात्तथाविधप्रज्ञा-ऽऽयुष्क श्रद्धा-संवेगोद्यम-बलादिहीनाऽद्यकालीनविनेयजनानुग्रहाय प्रतिलेखनाप्रमार्जनापूर्व यतनया धारयतोऽजीवसंयमः, तथा प्रेक्ष्य-चक्षषा निरीक्ष्य बीजहरितजन्तुसंसक्त्यादि रहितं स्थानं तत्र शयना.ऽऽसन-चक्रमणादीनि कुर्वीतेति प्रेक्षासंयमा, तथोपेक्षासंयमो-गृहस्थस्य पापच्यापारं कुर्वत उपेक्षणं न पुनरिंदं ग्रामचिन्तनादिकं सोपयोगः कुरु इत्याघुपदेशनम् । अथवा माधूनां संयमं प्रति सीदतां प्रेरणं 'प्रेक्षासंयमः, पार्श्वस्थादीनां च निद्धंधसाना व्यापारणं प्रत्युपेक्षणमुपेक्षासंयम इति । तथा प्रेक्षितेऽपि स्थण्डिले वस्त्र-पात्रादौ च रजोहरणादिना प्रमृज्य शय. ना-ऽऽसन निक्षेपा-ऽऽदानादि कुर्वनः कृष्णभूमप्रदेशात्पाण्डुभूमादो प्रदेशे मागारिकाद्यनिरीक्षणे सचित्ताचित्त-मिश्ररजोऽवगुण्ठितपादादीनां रजोहरणेन प्रमार्जनं सागारिकादिनिरीक्षणे त्वप्रमार्जनं कुर्वतो वा प्रमा- : र्जनासंयमः, यदुक्तम् *"पायाई सागरिए अपमज्जित्तावि संजमो होइ । *ते चेव पमजतेऽसागरिए संजमो होइ ॥१॥" STOR A संकल्पः संरम्भः परितापकरी भवेत् समारम्भः । आरम्भः उपद्रवतः शुद्धनयानां च सर्वेषाम् ॥१॥ १ इयं गाथा आचारानटीकाथाम् पृ०३२५ A) उद्धृता, अत्रावपि १०६. क्रमाके विद्यते ॥२ परितातकरी-गुना ३०रहितं (यत् स्थानं-मु॥ ४ तुलना ओघनिवृत्तिः पत्र ११४B ||५ प्रेक्षासंयमा तथा उपेक्षा संयम पावस्थादीनां-जे॥ ६ तलना-भोधनि- वृत्तिः पत्र ११४ B॥ * पादादीनप्रमार्जयतोऽपि सागारिके सति संयमो भवति । तानेपासागारिके प्रमार्जयतः संयमो भवति ॥१॥ पायाइ-धर्मसल्पवृत्तिः भा. २/पत्र १२८ ॥ इति। ॥३८९॥ RASIGN SSCRMERODE
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy