________________
प्रवचनसारोद्धारे सटीके
चरण
al
॥३९॥
गाथा
पृ.५०
पशवः-तिर्यग्योनिजाः, तत्र गो-महिपी-वडवा-बालेयादयः सम्भाव्यमानमैथुनाः, पण्डका:-तृतीयवेदोदयवर्तिनी महामोहकर्माणः स्त्री-पुसेवनाभिरताः, तत्संसक्तौ हि तत्कृतविकारदर्शनान्मनोविकारसद्भावेन ब्रह्मचर्यबाधासम्भवात् १ । तथा स्त्रीणां केवलानामेकाकिना कथा-धर्मदेशनादिलक्षणवाक्यप्रबन्धरूपा न कथनीया, यदिवा स्त्रीणां सम्बन्धिनी कथा, यथा-'कर्णाटी सुरतोपचारचतुरा, लाटी विदग्धप्रिया' इत्यादिरूपा न कर्तव्या, रागानुवन्धिनी हि देश-जाति कुल नेपथ्य-भाषा-गति-विभ्रम-गीत-हास्य लीलाकटाक्ष-प्रणय कलह-शङ्गाररसानुविद्धा कामिनीनां कथा अवश्यमिह मुनीनामपि मनो विक्रियां नयतीति । 'तथा निषद्या-आसनम् , कोऽर्थः १ - स्त्रीभिः सहकासने नोपविशेत् , उत्थितास्वपि तासु मुहूर्त तत्र नोपत्रिशेत , तदुपभुक्तासनस्य चित्तविकारकारणत्वात् , यदाह--
"इत्थीए मलिय सयणासमि तफासदोसओ जइयो । दूसेइ मर्ण मयणो कुटुंजह फासदोसेणं ॥१॥३॥ तथा अविवेकिजनापेक्षया स्पृहणीयानि स्त्रीणामिन्द्रियाणि-नयन-नासिका-मुख-कर्ण-देहादीनि उपलक्षणत्वादङ्गानि च-स्तन-जघनादीनि अपूर्वविस्मयरसनिर्भरतया विस्फारितलोचनो न विलोकयेत , न च विलोकनानन्तरमहो सलवणत्वं लोचनयोः, सरलत्वं नाशावंशस्य, स्पृहणीयत्वं पयोधरयोरित्यादि १ तुलना-धर्मसङ्प्रवृत्तिः भा.२/पृ.१२६ B | इतोऽमे "स्त्रीणां च पुरुषासने यामत्रयं नोपवेष्टव्यम, यतः परि
सासणे तु इत्थी, जामतिरं जाव नो व उबविसा । इत्थी आसणंमी, बजेमध्या नरेण दो घडिमा ॥ इत्यधिकं धर्मसङ्ग्रहवृत्तौ भा.२ ४. १२९४ ।। A स्त्रिया परिषेषिते शयनासने तत्पर्शदोषतो यतेमैनो मदनो दूषयति यथा कुष्ठं स्पर्शदोषेण ॥१॥ २ तुलना-योगशास्त्रटीका १ ॥ ३०-३१ पू. १२६॥ .
प्र.
आ
३९