SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ LOVERIRSANA प्रवचनसारोद्धारे सटीके ॥५५॥ चउरंगुलदीहो वा चट्टागिह मुद्विपुत्थगो अहवा । चउरंगुलदीहो च्चिय चउरंसो होइ विन्नेओ ॥३६॥ संपुडगो दुगमाई फलया वोच्छं छिचाडिमित्ताहे । तणपत्नसियरूवो होइ छिवाडी वुहा बैंति ॥६६७॥ दोहो वा हस्सो वा जो पिहलो होइ अप्पबाहल्लो । नं मुणियसमयसारा लिवाडपोत्थं भणंतीह ॥६६८॥ 'मंडी' माथापञ्चकम् , गांण्ड कापुस्तकं कच्छपीपुस्तक 'मुष्टिपुस्तकं संपुटफलकपुस्तकं छेदपाटीपुस्तकं च, एतत्पुस्तकपञ्चकं च ज्ञातव्यमिति शेषः । तस्य च-पुस्तकपञ्चकस्य इदं-वक्ष्यमाणं व्याख्यानं पंचक गाथा प्र.आ. भवेदिति ॥६६॥ - तदेवाह- बाहल्ले'त्यादि गाथाचतुष्टयम् , बाहल्यं-पिण्डः, पृथुत्वं-विस्तरः, ताभ्यां तुल्यःसमानश्चतुरस्रो दीर्घश्च गण्डीपुस्तको ज्ञेयः । तथा कच्छपीपुस्तक उभयपाययोरन्ते-पर्यन्तभागे तनुक:सूक्ष्मो मध्यभागे च पृथुलो-विस्तृतोऽल्पाहन्यो ज्ञातव्यः । तथा चतुग्गुल:-अङ्गुलचतुष्टयप्रमाणः प्राकृतत्वात सेर्लोपः, दी? या-आयतो वृत्ताकृतिः-चतुलाकारो मुष्टिपुस्तकः, अथवा चतुरगुलदीर्घ एव अगुलचतुष्कायाम एव चतुरन:-चतुष्कोणो मुष्टि पुस्तको भवति विज्ञेयः । तथा सम्पुटफलकपुस्तको यत्र. १ मुष्टिकापुस्तकं- मु.॥ २ छेदपादि० मु. 1 जैन चित्रकल्पदुमः पृ. २२, टि. २६ द्रष्टव्यम् ॥ ........... ||५५१
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy