SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ सारोद्धारे सटीके दंडपंच गाथा ॥५५२॥ प्र.आ. 'यादीनि उभयोः पार्श्वयोः फलकानि-पृष्टकानि भवन्ति, वणिग्जनस्य उद्धार-निक्षेपाद्याधारः सम्पुटकाख्य उपकरणविशेष इति भावः । इदानीं वक्ष्ये छेदपाटीपुस्तकम् , यथा तनुभिः-स्तोः पत्रैरुपिछतरूपः किश्चिदुनतो भवति छेदपाटीपुस्तक इनि बुधा त्रुवते । लक्षणान्तरमाइ-दीयों वा-महान हस्बो वा-लघुयः पृथुलो-विस्तृतोऽल्प वाइल्यश्च-स्वल्पपिण्डो भवति तं ज्ञातसमयमाराश्छेदपाटीपुस्तकं भणन्तीह-शासने। न चैतत्म्वमनीपिकया व्याख्यायते, यदुक्तं नीशोथचूर्णी 'दीहो बाल्ल पुहुत्तेण तुल्लो चतुरस्मो गंडीपुत्थगो, अंते तणुश्रो मज्मे पिहुलो अप्पवाहल्लो कच्छमी, चतुग्गुलो दीहो या वृत्ताकृति मुट्ठीपुन्थगो, अहवा चतुरङ्गुलदीहो चउरम्मो मुट्ठिपुन्थगो, दुगाइफलगा संपुडगं, दीही हम्मो वा पिहलो अध्यवाहल्लो छिनाडी, अहवा तणुपत्तेहिं उस्मिओ छिवाडी" ति [गाथा ४०००, भा. ३ । पृ. ३२० तः ॥६६५-६६८|८०॥ इदानीं 'दंडपंचगं' ति एकाशीतितमं द्वारमाहलट्ठी १ तहा चिलट्ठी २ दंडो य३ विदडओ य ४ नाली अ५॥ भणिय दंडयपणगं वखाणमिणं भवे तस्स ॥ ३३९ ॥ लट्ठी आयपमाणा विलट्ठी चउरंगुलेण परिहीणा। दंडो बापमाणो विदंडओ कक्वमित्तो उ ॥ १७० ॥ [ओपनि ७३० ॥५५२।। १ दृशादीनि फलकानि भवन्ति-जे. स.वि.॥२०वाहुल्या जे.
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy