________________
--magaratalufectronetyamade
nuinagar
-38
-::
....
............
........2542Pisapan
.da
n searedressagi
tteesTHAbuditionE
R OINEROINE
T RIES
प्रवचनसारोद्धारे सटीके
दंडपंचम् गाथा
लट्ठीए चउरंगुल समूसिया दंडपंचगे नाली । नइपमुहजलुत्तारे तीए थग्विजए सलिलं ॥ ६७१ ।। बज्झइ लट्ठीए जवणिया विलट्ठीए कत्थइ दुवार । घटिज्जइ ओवस्सयतणयं तेणाइरकखट्ठा ।। ६७२ ।। उसडामि " दंडो विदंडओ घिप्पए वरिसयाले । जं सो लहुओ निज्जइ कप्पंतरिओ जलभएणं ॥ ६७३ ।। विसमाइ बद्धमाणाई दस य पव्वाइएगवन्नाई।
दंडेसु अपोल्लाई सुहाइ' सेसाई असुहाई ॥ ६७४ ।। 'लट्ठी' गाथाषट्कम् यष्टिस्तथा वियष्टिस्तथा दण्डस्तथा विदण्डस्तथा नालिका एतद्दण्डपञ्चक भणितं तीर्थकरगणधः । तस्य च-दण्डपञ्चकस्य इदं वक्ष्यमाणस्वरूपं व्याख्यानं भवेत् ॥६६९॥ .
एतदेवाह- ‘लट्ठी' इत्यादि, सार्धगाथा, यष्टिरात्मप्रमाणः सार्धहस्तत्रयमानः । वियष्टिर्यष्टेः सकाशाचतुर्भिरगुलैः परिहीनो-न्यूनो भवति । दण्डो बाहुप्रमाणः-स्कन्धप्रदेशप्रमाणः । 'विदण्डका कक्षामात्रका-कक्षाप्रमाणः । नालिका यष्टेः सकाशाचतुरङ्गुलममुश्छ्तिा -आत्मप्रमाणाच्चतुर्भिरङ्गुलैरतिरिक्ता षोडशाङ्गुलाधिकहस्तत्रयमानेत्यर्थः । दण्डपञ्चके-दण्ड पञ्चकमध्ये नाली नाम दण्डः पञ्चमक इति ।।
प्र. आ.
Journal
॥५५३॥
१ यता ॥२ विदण्डः-मु.॥ ३ पञ्चम-मु.॥