________________
८० द्व
प्रवचनसारोद्धारे सटीके
पुस्तक पंचक गाथा
प्र.आ.
च वधाय प्रतिद्वन्द्वी प्रधावितोऽन्यो वास्तव्यः श्वा, ततो द्वयोरपि तयोः शुनोरभूदन्योऽन्यं युद्धं निजनिजशुनकपराभवपीडया च अधावितयोर्द्वयोरपि तत्स्वामिनोरभृत्परस्परं लकुटालकुटि महायुद्धम् , दृष्टं चैतत्सर्वमपि वारत्तकमन्त्रिणा, परिभावितं च घृतादेबिन्दुमात्रेऽपि भूमौ पतिते यत एवंविधाऽधिकरणप्रवृत्तिः, अत एबाधिकरण भीरुभगवान 'मिक्षा न गृहीतवान , अहो सुदृष्टो भगवता धर्म:, को हि नाम भगवन्तं वीतरागमन्तरेणैवमनपाय धर्ममुपदेष्टुमलं भविपुः नतो ममाथि सब देवता मदुकामेवानुष्ठानमनुष्ठातुमुचितमिति विचिन्त्य संसारसुखविमुखः शुभध्यानोपगतः मञ्जातजातिस्मरणो देवताऽर्पितसाधुलिङ्गो दीर्घकालं संयममनुपाल्य केवलज्ञानमामादितवान् । कालक्रमेण च पिद्धः, ततस्तत्पुत्रेण स्नेहापूरितमानसेन देवगृह कारयित्वा रजोहरणमुखपोत्तिकापरिग्रहधारिणी पितृप्रतिमा तत्र स्थापिता, सत्रशाला च तत्र प्रवर्तिता, मा च साधर्मिकस्थलीति सिद्धान्ते भण्यते ॥६६२-६६३॥७९।। इदानीं 'पुत्थगपंचगं' ति अशीतितमं द्वारमाह*गंडी १ कच्छवि २ मुट्ठी ३ संपुडफलए ४ तहा छिवाडी य ५।
यं पीत्थयपणगं वक्वाणमिणं भवे तस्स ॥६६॥ 'याहल्लपुष्टुत्तेहिं गंडीपोत्थो उ तुल्लगो "दीहो १ ।
कच्छवि अंते तणुओ मज्झ पिहलो मुणेयव्वो ।६६५।। १ भिक्षा न गृहीनयान-मु. नास्ति । २ पोत्ययः ता. ॥ ३ तुलना-स्थानाङ्गसूत्रवृत्तिः सू. ३१०, ७.क,मान्टीका ३८२२, दश हारि.वृत्तिः२५, आव. हारि, वृनिः पृ.६५२ । विशेषार्थ द्रष्टव्यः जैन चित्रकल्पद्रुमः पृ. २२ तः॥ ४बाहुल्ल० इति ब.क. भाष्यवृत्ती (पृ. १०५४) पाठः॥ ५ मणिओ-ता. ॥ ६ सुविन्नेमो-ता ॥
मा
५५०॥