SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ॥५४९॥ ======= श्राकृतम्, यत्र सर्वेऽपि गच्छाः प्रतिष्ठाप्रवाजनक मालारोपणादीनि प्रयोजनानि कुर्वते इति । तथा 'सिद्धाaria' शाश्वतजिनायतनं च इदं चैत्यपञ्चकं 'विनिर्दिष्टं विशेषेण कथितमिति ॥६६०-६६१ ॥ अथवाऽन्येन प्रकारेण पञ्च चैत्यानि यान्ति तत्राह 'नीयाह' इलादिवाद्वयम् 'नित्यानि शाश्वतानि चैत्यानि तानि च 'सुरलोके' देवभूमी, 'उपलक्षणत्वान्मेरुशिखरे कूट - नन्दीश्वर - रुचकवरादिषु च भवन्ति तथा भक्तिकृतानि भरतादिभिः कारितानि मकारोऽयमलाक्षणिकः । तानि च निश्राकृतानि अनिश्राकृतानि चेति द्वेधा । तथा मङ्गलार्थं कृतं मङ्गलकृतं चैन्यं मथुरादिपुरीषु उत्तरङ्गप्रतिष्ठापितम् । तथा वारत्तकसुनेः पुत्रो 'रम्ये' रमणीये 'चैस्ये' देवगृहे 'प्रतिमां' तस्यैव वारत्तकमुनेः प्रतिकृतिमकार्षीत् । तत्र च स्थलीति रूढिरभृत् । तत्तु साधर्मिकचेत्यमिति । भावार्थस्तु कथानकादवसेयः । तच्चेदम्- वारत्तकं नगरम् | अभयसेनो राजा, तस्य च वारतको नाम मन्त्री । एकदा च धर्मघोषनामा मुनिभिक्षार्थं तस्य गेहं प्रविष्टः । तद्भार्यां च तस्मै भिक्षादानाय घृतखण्डसम्मिश्रपाय सपरिपूर्ण पात्रमुत्पाटितवती, अत्रान्तरे च कथमपि ततः खण्डसम्मिश्र घृतविन्दुभ्रू मौ पतितः । ततः स महात्मा धर्मघोषमुनिर्भगवदुपदिष्ट भिक्षाग्रहणविधिविधानविहितोद्यमश्छर्दितदोषदुष्टेयं भिक्षा तम्मान कल्पते ममेति मनसि विचिन्त्य भिक्षामगृहीत्वा गृहान्निर्जगाम । वारत्तकमन्त्रिणा च मत्तवारणोपविष्टेन दृष्टो भगवान्निर्गच्छन् । चिन्तितं चकिमनेन मुनिना मदीया भिक्षा न गृहीतेति ९, एवं च यावच्चिन्तयति तावत्तं भूमौ निपतितं खण्डयुक्तघृतबिन्दु मक्षिकाः समेत्याशिश्रियन् तासां च भक्षणाय प्रधाविता गृहगोधिका, तस्या अपि वधाय प्रधावितः सरटः, तस्यापि च भक्षणाय प्रधावति स्म मार्जारी, तस्या अपि वधाय प्रधावितः प्राघूर्णकः श्वा, तस्यापि ७९ द्वारे चैत्य पंचकं गाथा ६५९ ६६३ प्र. आ. १८८ ॥५४९॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy