SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे सटीके ।।५४८|| G वारतयस्स पुत्तो पडिमं कासीय 'चेहए रम्मे । तत्य य थली अहेसी साहम्मियचेइयं तं तु ॥ ६६३॥ [वृ. क.मा. १७७५ ] "भत्ती ०' गाथापश्ञ्चकम्, वैस्यशब्दस्य प्रत्येकमभिसम्बन्धाद्भक्तिचैत्यं मङ्गलचैत्यं निश्राकृतं चैत्यमनिश्राकृतं चैत्यं शाश्वतचैत्यं च पञ्चममुपदिष्टं नामतः कथितं जिनवरेन्द्रैरिति ॥६५६॥ + एतान्येव व्याचष्टे - 'गिट्टी'त्यादि गाथाद्वयम् गृहे जिनप्रतिमार्या यथोक्तलक्षणाद्युपेतायां प्रतिदिनं त्रिकालं पूजावन्दनाद्यर्थं कारिताय भक्तिचैत्यम् । तथा उत्तरङ्गस्य गृहद्वारोपरिवरिवर्तितिर्यक्कष्टस्य मध्यभागे घटिते-निष्पादिते जिनबिम्बे मङ्गलचैत्यमिति 'समयज्ञाः' सिद्धान्तवेदिनो 'ब्रुवते' वदन्ति । मथुरायां हि नगर्यां गृहे कृते मङ्गलनिमित्तमुत्तरङ्गेषु प्रथममत्प्रतिमाः प्रतिष्ठाप्यन्ते, अन्यथा तद् गृहं पतति । तथा चावोचाम स्तुतिष्षु "जंमि सिरिपासपडिमं संतिकए करइ पडिगिहदुवारे । अज्जवि जणो पुरिं तं महुरमघना न पेच्छति ॥ १॥" तथा 'निश्राकुतं' यच्छस्य कस्यापि सत्कं स एव गच्छस्तत्र प्रतिष्ठादिप्रयोजनेष्वधिक्रियते, अन्यः पुनस्तत्र किञ्चित्प्रतिष्ठादिकं कतु' न लभते इत्यर्थः । तथा 'तदियरं' ति तस्मात् निश्राकृतादितरत्-अनियस्यां श्रीपार्श्वप्रतिमां शान्तिकृते करोति प्रतिगृहे द्वारि । अद्यापि जनः तां पुरीं मथुरामधन्या न प्रेक्षन्ते ॥१॥ माध्ये पाठः || २ परिवर्ति० सं० ॥ ३ तुलना-वृ.क. भा. टीका गाथा १७७६ ॥ १ रम्-इति बृ.फ. ७९ द्वाने चैत्य पंचकं गाथा ६५९ ६६३ प्र. आ. १८७ ||५४८||
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy