SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके ७१दू चैत्यपंचकं गाथा ६५९. ॥५४७॥ सप्तति रात्रिन्दिवानि-अहोरात्राणि भाद्रशुक्लपञ्चम्याः कार्तिकपूर्णिमा यात्रदित्यर्थः । केषामयं फ्युषणाकल्प इत्याद-स्थविराण-प्रथम-पश्चिमजिनसम्बन्धिस्थविरकम्पिकसाधुनाम् , जिनानां पुन:-पूर्वान्तिमतीर्थकृज्जिनकल्पिकानाम् , नियमान-निश्चयेन उत्कृष्ट एव-मासचतुष्टयप्रमाण एव पर्युषणाकल्पः, निरपवादवात्तयामिति ॥६५॥ इदानीं ''चेइयपंचगति एकोनाशीतितमं द्वारमाह--- भत्ती ? मंगलचेइय २ निस्सकड ३ अनिस्सकड चेइयं ४ वावि । सासयचेय ५ पंचममुबह जिणवरिदेहिं ॥६५९॥ "गिहि जिणपडिमाए भतिचेदयं १ उत्तरंगघडियंमि । जिणदिवे मंगलचंयंति २ समयन्नुणो विति ॥६६०॥ निस्सकडं जं गच्छस्स संनियं नदियरं अनिस्सकडं ४ । सिद्धाययणं च ५ इमं चेहयपणगं विणिद्दिडं ॥६६॥ "नीयाई' सुरलोए भत्तिकयाई च मरहमाईहि । निस्सानिस्सकयाई मंगलकयमुत्तरंगमि ॥१२॥ ६६३ प्र.आ. १८७ १'चेइय'सि-म... चेहए-जे.॥ ३ जिगिहिडिमाउ-ता. गिह जिणपडिमाए.जे. ४ इतः पूर्व ता. जे प्रत्योः अथवा- इत्यधिकः पाठः विद्यते।। ॥५४७
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy