SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके ||५४६॥ " दोसासइ मझिमगा अच्छंति उ जाव पुव्वकोडीवि । विहरति य वासासुवि अकद्दमे पाणरहिए य॥१॥ भिन्नपि मासकप्पं करति तणुयंपि कारणं पप्प । जिणकप्पियावि एवं एमेव महाविदेहेसु ॥२॥ अस्थितः [वृ. क. मा. ६४३५-३६] । 'पजोसवण'त्ति व्याख्यानयनाह-'पालो' इत्यादि, परि-सर्वथा वसनम्-एकत्र निवासो निरुक्त বৃথা। विधिना पर्युषणा, तद्रूपः कल्पः 'पर्युषणाकल्पः लोदरतावरण विकसित सपरिमाणः पीठ-फलकादिसंस्तारकादानम् , उच्चारादिमात्रकसङ्ग्रहणं लोचकरणं शैक्षाप्रव्राजनं प्राग्गृहीतानां भस्म-डगलकादीनां परि ६५१ ६५८ त्पजनम् इतरेषा ग्रहणं द्विगुणवर्षोपग्रहोपकरणधरणम् अभिनवोपकरणाग्रहणं सक्रोशयोजनात्परतो गमन प्र.आ. वर्जनमित्यादिको वर्षाकालसमाचार इत्यर्थः । सोऽपि न केवलं मासकल्प एव, एवम्-उक्तक्रमेण, तमेवाह १८७ -पूर्वतरादिभेदेन आदिमा-ऽन्तिम-मध्यमसाधुविशेषेण । अयमर्थः-प्रथम-पश्चिम जिनयतीना पर्युषणाकल्पोऽवस्थितो मध्यमजिनमुनीनां त्वनवस्थित इति । अत्रैव विशेषमाह उत्कर्षतरभेदः -उत्कृष्ट जघन्यभेदः स पर्प षणाकल्पः । नवरं-केवलं भवति स्याद्विज्ञेयः-अवसेय इति ॥३५॥ एताव भेदी व्याचष्टे- चाउम्मास' गाहा, चतुर्णा मासानां समाहारश्चतुर्मासं तदेव चातुर्मासं तद्यावदुत्कर्षः- उत्कृष्टः पर्युपणाकम्पः, आपाटपूर्णिमायाः कार्तिकपूर्णिमा यावदित्यर्थः । जघन्यः पुनः दोवेवसत्सु मध्यमस्तिष्ठन्ति याचन पूर्व कोटीमपि । विहरन्ति वर्षास्यपि च अकर्दमे प्राणरहिते च ॥१॥ मासकल्पमपूर्णमपि कुर्वन्ति तनुकमपि कारणं प्राप्य । जिनकल्पिका भायेब एवमेव महाविदेहेषु । ||५४६॥ ५ न्यूनोदरताकल्पः-सं. ।। २'चाउ०' चतुर्णा-मुः। AIR
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy