________________
प्रवचन
सारोद्वारे
सटीके
॥५४५॥
,
स्वगृहं परित्यज्य गृहान्तरादिषु व्यासक्ता एवं लोकसम्भावनोत्पादनात् तथा न जनोपकारो-न विविधदेशस्थित भव्य जनानामुपदेशदानादिभिर्गुणः कृतो भवति, अथवा न देशान्तरस्थितसुविहितजनस्योपचारो - वन्दनादिपूजा, जनेभ्यो वा सकाशादुपचारो न लब्धो भवति सुविहितजनव्यवहारो वा न परिपालितः स्यात् । तथा न-नैव देशेषु - विविधमण्डलेषु सञ्चरतां विज्ञानं विचित्रलोकलोको सरव्यवहारपरिज्ञानम्, तथा -न नैव आज्ञाराधनम् आगमोक्तार्थानुपालनम् आगमोह्यं वम्
*"मुत्तूण मामक अन्नो सुसंमि नन्धि विहारो ।' [पञ्चवस्तुकः ८९६ ]
एते - अनन्तरोक्ता दोषाः - दूषणान्यविहारपक्षे मासकल्पेन विहाराभ्युपगमाभावे इति । अथ कदाचिद् दुर्भिक्षादिकालदोष-संयमाननुगुणत्वा दिक्षेत्र दोष शरीराननुकूल भक्तला मादिद्रव्यदोष-ग्लानत्वज्ञानहान्यादिमाashvant यद्यप्येष मासकल्पो न वहिवृत्या क्रियते तथाप्यवश्यम्भावेन भावतो वसतिसंस्तारकव्यत्ययादिभिः क्रियमाणत्वादवस्थितः, यदुक्तम्
* कालाइदोसओ जड़ न दव्वओ एस कीरई नियमा। भावेण उ कायव्वो संथारगवच्चयाईहिं ॥१॥" मध्यमजिनसाधूनां पुनरस्थितकः - अनवस्थितः एषः - मासकल्पो विज्ञेयो ज्ञातव्यः ऋजुप्रज्ञत्वेन तेषामfaaraस्थानेऽपि पूर्वोक्तदोषासम्भवात् । उक्तं च
१ य-मु. पाकवृतावपि (१७३६) 'उ' इति पाठः ।।
मुक्त्वा माकणं नास्त्यन्यः सूत्रे विहारः
★ कालादिदोषतो यदि न द्रव्यंत एष क्रियते । भावेन तु नियमात् संस्तारक व्यत्ययादिभिः कर्त्तव्यः ॥ १ ॥
७८ द्वारे अस्थित
कल्पः
गाथा
६५१
६५८
प्र.आ.
१८६
1148411