SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धार सटीके ७८ द्वारे अस्थितकल्पः गाथा ॥५४४ ६५८ प्र. आ. 'रायपिंड' ति व्याख्यानयनाह-'असणे'त्यादि, अशनादिचतुष्कम्-अशन-पान-खादिम-स्वादिमरूपा आहाराश्चत्वारः वस्त्रं पात्रं कम्बलं पादप्रोञ्छनक चेत्येतान्यष्टौ 'नृपपिण्डे' नृपपिण्डविषये चक्रवादिसत्कानीत्यर्थः, प्रथमा-ऽन्तिमजिनयतीनां न कल्पन्ते, अनेकदोषसम्भवात् । 'तथाहि-राजकुले भिक्षार्थ बजतां यतीनामनवरतमस्तोकराजकुललोकनिर्गमप्रवेशादिभिः संमर्दादमङ्गलबुद्धया वा पात्रमङ्गदेहघातादयः सम्भवन्ति ! चौहेरिकघातकादिसम्भावनया राजकोषात्कुलगण सङ्घायुपघातश्च लोकमध्ये च गर्दा यथा अहो राजप्रतिग्रहमेते गहणीयमपि न परित्यजन्ति । गर्हणीयता च तस्य स्मातरेवमुच्यते -- "राजप्रतिग्रहदग्धानां, ब्राह्मणानां युधिष्ठिर स्विभानामि बीजाना. पुनर्जन्म न विद्यते ॥१॥" मध्यमजिनसाधना पुन पपिण्डः कल्पतेऽपि, ते हि ऋजुप्रज्ञत्वाद्विशेषतोऽप्रमादित्वेनोक्तदोपपरिहारप्रभविष्णवो भवन्ति । इतरे तु ऋजुजडवक्रजडत्वेन न तथेति ॥६५॥ 'मास'ति प्रकटयनाह-'पुरी'त्यादि, पूर्वेतरतीर्थकराणां प्रथम-पश्चिमजिनसाधूनां मासकल्पः-एकत्र मासस्थितिरूपः समाचारः स्थितः-अवस्थितो निर्दिष्टः कथितः, तेषां मासकल्पाभावेऽनेकदोषसम्भवात् । उक्तं च--"पडिबंधो लहुयत्तं न जणुवयारो न देमविन्नाणं । नाणाराहण मेए दोसा अविहारपक्खंमि ॥शा" [पश्चाशक प्र. १७३६] अम्या व्याख्या-प्रतिबन्धः- शय्या शग्यातगदिवस्तुप्यभिष्वङ्गो भवति । तथा लघुत्वं लाघवम् , एते हिं १ तुलना - पञ्चाशकटीका १७.२१, ७. क. भा. टी.पू. १६८७ ।। २ तुल्यप्रायं पञ्चाशप्र.टीका १७३६ ॥ ३ शय्यतरा इति पञ्चाशकवृत्तौ पाठः ।। १८६ Ent ॥५४४||
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy