________________
प्रवचन
सारोद्वारे
॥ ६६ ॥
एमेव मृलुत्तरदोसा य गुणा य जत्तिया केई 1 (स) सहिडिया संसतो भण्णए तम्हा ॥ ११७ ॥ सो विगप्पो भणिओ जिणेहिं जियरागदोसमोहेहिं । एगो संकिलिट्ठी असंकिलिडो नहा अन्नो ॥ ११८ ॥ पंचाचपत्ती जो खलु तिहिं गारवेहिं पडिवो । effeinest संसत्तो संकिलिउ ॥ ११९ ॥ पासत्थाईएस संविग्गेसु च जत्थ मिलई उ तहि तारिसओ होई पियधम्मो अहव इयरो उ ॥ १२० ॥ उत्तमायरंतो पस्त्तं चैव पनवेमाणो एसो उ अहाउंदो इच्छाछंदोत्ति एगट्टा ॥ १२१ ॥ उस्स्रुत्तमणुवइटुं सच्छंदविगप्पियं अणणुवाई परतिपत्ती तितिणो य इणमो अहाच्छंदो ॥ १२२ ॥ सच्छंद महविगपिय किंवी सुहसायविगह पडिबडो ।
I
/
|
तिहिं गारवेहिं मज्जह तं जाणाही अहानंदं ॥ १२३ ॥ 'पासो' इत्यादि पार्श्वस्थः अवसन्नो भवति कुशीलस्तथैव संसक्तः यथाछन्दोऽपि च एते अवन्दनया जनमते, तत्र पार्श्वे तटे ज्ञानादीनां यस्तिष्ठति स पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशा
२ बन्दन कद्वारे
५ पास
स्थादि
स्वरूपं
।। ६६ ।