SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ प्रवचन सागेद्वारे HEST इस पाशास्तेषु तिष्ठतीति पाथः सद्विःतो देशश्च तत्र सर्वतो यः केवलारी सम्यग्ज्ञानदर्शनचारित्रेभ्यः पृथक् तिष्ठति, देशतः पुनः पार्श्वस्थः स यः कारणं तथाविधमन्तरेण शय्यातराभ्याहतं नृपतिपिण्डं नैत्किमपिण्डं वा भुङ्क्ते तथा वैतानि कुनान्याभाव्यानि नान्यस्वेति यः कुलनिश्रया farer तथा गुर्वादीनां योग्यानि स्थापनाकुलानि यः कारणमन्तरेणैव प्रविशति ॥ १०३ ॥ तदेवाह - 'सो पासेत्यादि व्याख्यातोऽर्थः नवरं प्रतिदिनं तावन्मात्रं दास्यामि मद्गृहे नित्यमागन्तव्यमिति निमन्त्रितस्य नित्यं गृचतो नित्यपिण्डः तत्क्षणोतीर्णोदनादिस्थान्या अभ्यापारिताया या शिखा - उपरितनभागलक्षणा मोऽग्रपिण्डः || १०४-१०५ ॥ अवसन्नमाह-'ओसन्नो' इत्यादि, सामाचारीविषयेऽवसीदति -प्रमाद्यति यः arsenes, ast fafer:- सर्व देश, तत्राचबद्धपीठफलकः स्थापनाभोजी व सर्वावसो ज्ञातव्यः ॥१०३॥ तत्रैककाष्ठनिप्पलसंस्तारकालामे बहुभिरपि वंशादिकाष्ठखण्डेदेवरादिवन्धान् दत्त्वा वर्षासु संस्तारकः क्रियते स च सन्ध्यादिषु बन्धानपनीय प्रत्युपेक्षणीय इति विनाडा, यस्त्वेवं न प्रत्युपेक्षते सोऽवबद्धपीफलकोseated, अथवा पुनः पुनः शयनादिनिमित्तं नित्यमास्तीर्णसंस्तारक एवं एकान्तानास्तीर्णसंस्तारक एव वा य आस्ते म एवमभिधीयते स्थापनादोषदुष्टप्राभृतिकाभोजी व स्थापितकभोजी । देशावसन्नमाह - 'आवे'त्यादि, आवश्यक-प्रतिक्रमणादि, स्वाध्यायः - वाचनादिः आवश्यकं च स्वाध्यायश्चेति समाहारस्तस्मिन् सुखवादेः प्रत्युपेक्षणायां मिशायां - गोचरचर्यायां न्याने धर्मध्यानादिलक्षणे भक्तार्थे भोजने भोजनमण्डल्यामितियावत् आगमने - बहिर्भागादुपाश्रयप्रवेश लक्षणे निर्गमने-प्रयोजना २ वन्दनकद्वारे ५ पास त्यादिस्वरूपं ॥ ६७ ॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy