SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारें सटीके । मुनिमानं गाथा ३३१. ॥२३४। श्चैकादशैवेति, * एतत् ऋषभादीनां चतुर्विशनेस्तीर्थकृतां यथाक्रम गणधराणा-मूलसूत्रकर्तृणां प्रमाणम ॥३२८-३३०॥ इदानीं 'मुणि' ति पोडशं द्वारमाह चुलसीइ सहस्सा १ एगलव २ दो ३ तिन्नि ४ तिनि लक्खा य । वीसहिया ५ तीसहिया ६ सिन्नि य ७ अड्डाइय ८ दु९एक्कं १० ॥३३१॥ घरासीह सहस्सा ११ 'विसत्तरी १२ अट्ठसहि १३ छावट्ठी १४ । चउसट्ठी १५ पासठ्ठी १६ सट्ठी १७ पन्नास १८ चालीसा १९ ॥३३२।। तीसा २० बीसा २१ अट्ठारसेव २२ सोलस २३ य चउद्दस सहस्सा २४ । एवं साहुपमाणं चउचीसाए जिणवराणं ॥३३३॥ अट्ठावीसं लक्खा अडयालीसं च तह सहस्साई । सम्धेसिपि जिणाणं जईण माणं विणिहि ॥३३४॥ प्र.आ.८६ ★ अवस्था गणधराणां सख्या आवश्यकनियुक्तिमनुसरति केवलं श्रेयांसप्रभोः छाबत्तरीस्थाने तत्र पात्रतरी इति पाठः । समवावाङ्गसूत्रानुसारं तु अजितजिनस्य १० (सू.-१०), सुविधिजिनतः कुन्थुजिनयावत् ८६, ८३, ६६, ६२, ५६, ५४,४८, ९०, ३७ पाचप्रमोस्तु १० गणधरा निर्दिष्टाः ।। १ बिउत्तरी-जे. ।। २ च-मु० नास्ति । २३४॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy