________________
प्रवचन सारोद्धारें सटीके
। मुनिमानं गाथा ३३१.
॥२३४।
श्चैकादशैवेति, * एतत् ऋषभादीनां चतुर्विशनेस्तीर्थकृतां यथाक्रम गणधराणा-मूलसूत्रकर्तृणां प्रमाणम ॥३२८-३३०॥ इदानीं 'मुणि' ति पोडशं द्वारमाह
चुलसीइ सहस्सा १ एगलव २ दो ३ तिन्नि ४ तिनि लक्खा य । वीसहिया ५ तीसहिया ६ सिन्नि य ७ अड्डाइय ८ दु९एक्कं १० ॥३३१॥ घरासीह सहस्सा ११ 'विसत्तरी १२ अट्ठसहि १३ छावट्ठी १४ । चउसट्ठी १५ पासठ्ठी १६ सट्ठी १७ पन्नास १८ चालीसा १९ ॥३३२।। तीसा २० बीसा २१ अट्ठारसेव २२ सोलस २३ य चउद्दस सहस्सा २४ । एवं साहुपमाणं चउचीसाए जिणवराणं ॥३३३॥ अट्ठावीसं लक्खा अडयालीसं च तह सहस्साई । सम्धेसिपि जिणाणं जईण माणं विणिहि ॥३३४॥
प्र.आ.८६
★ अवस्था गणधराणां सख्या आवश्यकनियुक्तिमनुसरति केवलं श्रेयांसप्रभोः छाबत्तरीस्थाने तत्र पात्रतरी इति पाठः । समवावाङ्गसूत्रानुसारं तु अजितजिनस्य १० (सू.-१०), सुविधिजिनतः कुन्थुजिनयावत् ८६, ८३, ६६, ६२, ५६, ५४,४८, ९०, ३७ पाचप्रमोस्तु १० गणधरा निर्दिष्टाः ।।
१ बिउत्तरी-जे. ।। २ च-मु० नास्ति ।
२३४॥