SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १५ द्वारे गणधर प्रवचनसारोद्धारे सटीके मानं ॥२३३॥ गाथा ३२८३३० प्र.आ.८६ इदानीं 'जिणगणहर' त्ति पञ्चदशमं द्वारमाह चुलसीइ ! पंचनवाई २ घिउत्तरं ३ सोलसोत्तरं ४ च सयं। सत्तत्तर. पणनई ७ तेणउई ८ 'अट्ठसीई य ९ ॥३२८|| एकासीई १० छावत्तरी ११ य छोवटि १२ सत्तवन्ना १३ य । पन्ना १४ तेयालीसा १५ छत्तीसा १६ चेव पणतीसा १७॥३२९ [आव.नि.२६६-२६७] सेत्तीस १८ अद्ववीसा १२ अट्ठारस २० चेव तह य सत्तरस २१ । एक्कारस २२ दस २३ एधारोन २४ इय मणहरपमाणं ॥३३०॥ 'चुलसी' इत्यादि गाथात्रयम् , भगवत आदितीर्थकरस्य चतुरशीतिगणधराः, अजितस्वामिनः पञ्चनवतिः, शम्भवनाथस्य द्वयु त्तरं शतम् , अभिनन्दनस्य षोडशोत्तरं शतम् , सुमतिनाथस्य परिपूर्ण शतम् , पद्मप्रभस्य सप्ताधिकं शतम् , सुपार्श्वस्य पश्चनवतिः, चन्द्रप्रभस्य विनवतिः, सुचिधिस्वामिनी. ऽष्टाशीतिः, शीतलनाथस्य एकाशीतिः, श्रेयांसस्य पट् सप्ततिः, वासुपूज्यस्य षट्षष्टिः, विमलस्य सप्त- पश्चाशत् , अनन्तजितः पश्चाशत् , धर्मस्य त्रिचत्वारिंशत् , शान्तिनाथस्य षट्त्रिंशत् , कुन्थुनाथस्य पञ्चत्रिंशत् , अरजिनस्य त्रयस्त्रिंशत् , मल्लिस्वामिनोऽष्टाविंशतिः, मुनिसुव्रतस्याष्टादश, नमिनाथस्य सप्तदश, अरिष्टनेमेरेकादश * नेमिनाथस्याष्टादशेति केचिन्मन्यन्ते, * पार्श्वनाथस्य दश, वर्धमानस्वामिन २३३।। १ असीयाइ-जे. ॥ २ ईय-जे. चिन्हदयमध्यवर्ती पाठ: जे. नास्ति ।
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy