________________
१५ द्वारे गणधर
प्रवचनसारोद्धारे सटीके
मानं
॥२३३॥
गाथा ३२८३३० प्र.आ.८६
इदानीं 'जिणगणहर' त्ति पञ्चदशमं द्वारमाह
चुलसीइ ! पंचनवाई २ घिउत्तरं ३ सोलसोत्तरं ४ च सयं। सत्तत्तर. पणनई ७ तेणउई ८ 'अट्ठसीई य ९ ॥३२८|| एकासीई १० छावत्तरी ११ य छोवटि १२ सत्तवन्ना १३ य । पन्ना १४ तेयालीसा १५ छत्तीसा १६ चेव पणतीसा १७॥३२९ [आव.नि.२६६-२६७] सेत्तीस १८ अद्ववीसा १२ अट्ठारस २० चेव तह य सत्तरस २१ ।
एक्कारस २२ दस २३ एधारोन २४ इय मणहरपमाणं ॥३३०॥
'चुलसी' इत्यादि गाथात्रयम् , भगवत आदितीर्थकरस्य चतुरशीतिगणधराः, अजितस्वामिनः पञ्चनवतिः, शम्भवनाथस्य द्वयु त्तरं शतम् , अभिनन्दनस्य षोडशोत्तरं शतम् , सुमतिनाथस्य परिपूर्ण शतम् , पद्मप्रभस्य सप्ताधिकं शतम् , सुपार्श्वस्य पश्चनवतिः, चन्द्रप्रभस्य विनवतिः, सुचिधिस्वामिनी. ऽष्टाशीतिः, शीतलनाथस्य एकाशीतिः, श्रेयांसस्य पट् सप्ततिः, वासुपूज्यस्य षट्षष्टिः, विमलस्य सप्त- पश्चाशत् , अनन्तजितः पश्चाशत् , धर्मस्य त्रिचत्वारिंशत् , शान्तिनाथस्य षट्त्रिंशत् , कुन्थुनाथस्य पञ्चत्रिंशत् , अरजिनस्य त्रयस्त्रिंशत् , मल्लिस्वामिनोऽष्टाविंशतिः, मुनिसुव्रतस्याष्टादश, नमिनाथस्य सप्तदश, अरिष्टनेमेरेकादश * नेमिनाथस्याष्टादशेति केचिन्मन्यन्ते, * पार्श्वनाथस्य दश, वर्धमानस्वामिन
२३३।।
१ असीयाइ-जे. ॥ २ ईय-जे.
चिन्हदयमध्यवर्ती पाठ: जे. नास्ति ।