SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके द्वारयोः ॥२३॥ ये पुनः शीताया महानद्या दक्षिणतो मङ्गलावतीप्रमुखेषु विजयेषु उत्पद्यन्ते ते दाक्षिणात्ये सिंहासने' सुरेन्द्ररभिषिच्यन्ते । सथा चूलिकायाः पश्चिमदिग्भाविन्या रक्तकम्बलशिलायां वे सिंहासने, तद्यथा-एकमुत्तरतः एक दक्षिणतः, तत्र शीतोदाया >महानद्या उत्तरतो गन्धिलाक्तीप्रमुखेषु विजयेषु ये सार्थकरा उत्पधन्त ते उत्सराह निहामने सुरेन्द्ररभिषिच्यन्ते, ये पुनः शीतोदाया महानद्या दक्षिणतः पद्मादिषु विजयेषु तीर्थङ्करा उत्पद्यन्ते ते दक्षिणात्ये सिंहासने सुरेन्द्ररभिषिच्यन्ते, तथा चूलिकाया दक्षिणदिग्भाविन्यामतिपाण्डुकम्बलशिलायां ये भग्तक्षेत्रसमुद्भवामतीर्थकरास्तेऽभिषिच्यन्ते, उत्तरदिग्भाविन्यां स्वतिरक्तकम्बलशियामै रावनक्षेत्रसमुद्ध वास्तीर्थकगस्तेऽभिषिच्यन्ते, सिंहासनानि च सर्यरत्नमयानि सर्वाण्यपि प्रत्येक पञ्चधनुःशतायामविष्कम्भान्यर्धत्तीयधनुःशतवाहल्यानीति, ततः समधिकाभिषेकसिंहासनाभावादेव विदेहेषु चतुर्योऽधिकाना तीर्थकृतामेककालमुत्पत्यभाव इति, जघन्यतः पुनर्देशैव एककालमुत्पद्यन्ते, पञ्चसु भरतेषु पञ्चसु चरखतेषु प्रत्येकमेकैकस्य सद्भावात् , भरतैरवतेषु हि जिनजन्म समय महाविदेहेषु दिनसद्धावानाधिकानामुत्पत्तिरिति ॥३२७॥१३-१४॥ उत्कृष्टेतरजिनाः गाथा ३२७ प्र.आ.८६ mmmmm १ सनेऽमिषियन्ते-जे." DIचिह्रदयमध्यवर्तीपाठस्थले जे. प्रतौ इत्थं पाठ: "महानद्या दक्षिणत: पनादिषु विजयषु ये तीर्थ करा उस्पद्यन्ते तदा दाक्षिणात्ये सिंहासनेऽभिषियन्ते, ये तु शीतोदामा महानद्या उत्सरतो गन्धिलावतीप्रमुखेषु बिजयेषु जायन्ते ते उत्तराहे सिंहासने, तथा चलिकाया" २वत. मु. । ३०वाः सिंहासने-जे. ॥ ॥२३२॥ - : .: :.....
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy